पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ब्राह्मस्फुटसिद्धान्ते तथा स्वषष्ट्यंश हीनाब्दखङ्गेन्दुभागः स्वपञ्चांशहीनाब्दयुग्बाक्षयाहा इति सिद्धान्तशिरोमणिस्थभास्करोक्तपथेन गवगव --क्षयाहाद्यम्। = १६ , ४ गव + ६० गवगव_४ गव ,५& गव_७६८० गव+५६ गव अत्र सवर्णन “- ६६०० &६०० & ६०० ७७३६ गव =°K = क्षयाहादिः एतेनोपपन्नमाचार्योक्तमिति ।।४०।। &६०० अब वर्षादि में दिनादि और अवमदिनादि साधन को कहते हैं। हि. भा.-कल्पादि से जो गतवधं हैं उनको एक स्थान में २४८१ इनसे और द्वितीय स्थान में ७७३६ इनसे गुणकर दोनों स्थानों में ६०० इनसे भाग देने से फल ( लब्धि ) प्रथम स्थान में दिन ( सावनदिन ) और द्वितीय स्थान में अवमदिन होते है, शेष क्रम से दिनांश और अवमांश समझने चाहियें इति ।।४०।। उपपति शताब्दा विभक्तः समुद्रेः खसूर्योः इत्यादि सिद्धान्तशिरोमणिस्थभास्करोक्त सूत्र से गव . गव . गव २४०० गब+८० गव+ गव २४८१ गव =दिनादि । ४ ७ १२० ' &६०० ६६०० १६०० तथा ‘स्वषष्ट्यंशहीनाब्दखङ्गेन्दुभागः स्वपञ्चांशहीनाब्दयुग्घ्राक्षयाह ' इस ४ गव गव ४ गव . ५६ गव भास्करोक्त सूत्र से गव -५+ गव -६०- ५६०= १ ६०१६ १६० ५९ गव ७६८० गव+५६ गव ७७३६ गात्र '=क्षयाहादिः, इससे आचार्योंक्त उपपन्न e६०० ४६०० ९ ६०० हुआ ॥४०॥ इदानीं वर्षादावधिमाससाधनमह तद्दिग्गुणब्दयोगा अधिमासास्त्रज्ञाता हृता लब्धम् । शेषास्तिथयः शुद्धिदिनानि विकलं दिनांशेभ्यः ॥४१॥ वाः भा–तदुदिग्गुणाब्दयोगादधिमासास्त्रशता गुणा लब्धमिति तदित्यनेन नांतरागतानां दिवसानामवमानां च परामर्शः। दिग्गुणब्दाश्च कल्पगताब्दा दशगु णिता उच्यन्ते। तेनायमर्थः तेषां दिनावमानां दशगुणितकल्पगताब्दान च यो योगस्तस्मादधिमासा भवन्ति । त्रिशता हृता लब्धं यत् । इयमत्र युक्तिः