पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ब्राह्मस्फुटसिद्धान्ते लघ्वहणंणसाधनार्थे वर्षादितो गततिथयः= इष्टतिथि-अधिशेतिथि, तथा स्वल्पान्तरात् ७०३ चान्द्रदिनैरेकादश ११ मितान्यवमानि भवन्तीति स्वीकृत्या नुपातेन यदि ७०३ चान्द्र दिनैरेकादशमितान्यवमानि लभ्यन्ते तदा वर्षादितो गततिथिभिः किमित्यनुपातेन ” तत्र वर्षादिक्षयशेषयुतं तदाऽत्रमानि भवन्ति यत्फल ११ (इष्टतिथि-अधिशेति), वर्षादिक्षशे तत्स्वरूपम्= ७०३ &६०० ७०३ =११ -)वर्षादिक्षशे । (इष्टतिअधिशेति+' &६०० ७०३ =११(इष्टति-अधिशेति)+१५ वक्षो +६२ वक्षरे &६०० &६०० ७०३ ६२ वक्षश ११ इष्टति-(अधिशेति वक्ष। { -} + ० ० ७०३ ११ (इष्टति-शुद्धि)+६६२ वक्षशे अवमानि ७०३ &६००= ततो लघ्वहर्गणः=(इष्टति-शुद्धि)-अवम एतदनुरूप एव चैत्रसितादि गतस्थितिसंघ इति भास्कराचार्यं प्रकारः । अत्रापि सैव स्थूलता या च भास्करा- नयनेऽपि वर्तते । एतेनाचार्योक्तमुपपद्यत इति ॥४३-४४॥ अथ लध्वहर्गणः कदा सावयवो निरवयवश्च भवतीति विचर्यते यदाऽवम शेषाभावस्तदा सूर्योदयामान्तवर्षान्तमेकत्र स्थितवात्सौराहर्गणचान्द्राहर्गणसाव- नाहगणानां निरवयवत्वमन्यथा सावयवत्वमिति । कल्पे निरग्रलक्षणं कियन्मित मित्येतदर्थं यदा निरग्रलक्षणमस्ति तदाऽहर्गाणानां (सौरचान्द्रसावनाहरौणानां) महत्तमापवर्तनाङ्कमन्विष्य तेनापततास्तेऽहर्गुणा: कार्यास्तदा लब्धितुल्यवधैः पुनः पुनस्तेषां निरवयवत्वं भविष्यतीति । अथपतितसौराहणेणमानानि कियद्भि- वंर्षेर्वेर्षान्ते भविष्यतीति विवारः महत्तमापवर्तनाझे नापवर्तनेन यावन्ति दिनान्या गच्छन्ति तान्ये ३६० भिर्भजनेन यानि शेषमाननि तानि येनार्क न गुणनेनै ३६० तद् भवेतैरेव गुणकतुल्यवर्षांस्तान्स्यपतितसौराहगंणमनानि वर्धन्ते भविष्यन्तीति सिद्धान्तितम् । एवं चापवततचान्द्राहर्गणसावनाहर्गणमाने कियद्भिर्वर्षेर्वर्षान्ते भविष्यत इति विचार्यते । सौराहर्गणेन साकं चान्द्राहर्गण सवनाहरौणयोर्महत्तमापवर्तनाङ्कमन्विष् पवर्तनाङ्कन चान्द्रसावनाहर्गण