पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ मध्यमाधिकारः २ अहर्गण" +*" एतेन द्विध्नो दिनघः पृथगक्षभक्तो लिप्ता विलिप्ता ध्रुवकेस्वमा किरिति’ भास्करोक्तमुपपद्यत इति । 10 एवमेवैकदिनसम्बन्धिनीमाचायक्तां कलादिकां ६'४०"५३५६ अहर्गेण_अहर्गण चन्द्रोच्चगतं संगृह्य पूर्वोक्तवत्क्रियाकरणेन चन्द्रोच्चमंशाद्यम्+ एतावताऽऽचायोक्तं सर्वमुपपद्यत इति ॥४८॥ ३ ४७०४ अब शनि और चन्द्रोच के आनयन को कहते हैं / ५ २ भहर्गेण हि. भा-श्लोकोक्ति से कलात्मकशनि =२ अहर्गण+ अंशादि ३१५ अहर्गण , अहर्गण ॥ तe *४० ०४ ॥४६ चन्द्रोन्च उपपत्ति एकदिन में शनि की कलादिक गति- -२०५।२२५१ भास्कराचायोंक्त भी ५१ १७.४४०+१७ इतनी ही है, ०२२५१ "^=२२+ ;=०।२२ + २००२मा ४५७ ४५७ ४५७ ४५७४२ = ° *६०४२०-१२०० -१२००४२-१२००२ ४५७ ३ १५ २ = ई कलात्मक करने से५४६०=३००-३११ स्वल्पान्तर से : : शनिगति + ३५ अतः कलात्मकशनि= २ प्रहर्गण’+एँ इससे आचायत २५ उपपन्न हुआ । यदि वे इसको कलात्मक नहीं करते हैं तो शनिगति=२'+ मतः २ अहर्गण’ शनि= अहर्गण(२+उँ-)=२ अहर्गण' + इससे ‘द्विघ्न दिनौघः पृथगक्ष भक्तो लिप्ता विलिप्ता इंख्यादि' भास्करोक्त उपपन्न होता है । एवं एकदिनसम्बन्धिनी आचायत कलादिक चन्द्रोच्चगति ६४०५३"ng५६ "" से पूर्वोक्तवत् क्रिया करने से ॥