पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ = १६१ ३४६८ त्रिज्याय २२५ तुल्या प्रथमज्या लभ्यते तदा ३२७० त्रिज्यायां किमित्यनुपा तेनऽऽगच्छत्याचायतप्रथमज्याः =२२५३२७० हरभाज्यौ नवभिरपर्वाततौ तदा ४३८ २५४३ ३२७०२५४१६३५४०८७५८ १ _ ==२२१४: .-२१४=आचार्योक्तप्रथमज्या ३८२ १६१ १६१ स्वल्पान्तरात्, एवमेवान्याः क्रमज्या उत्क्रमज्याश्चाऽऽयान्तति । एवं पठितज्याभि- ज्यसाधनविधिना चतुविशत्यंशानां ज्या साध्या सा चे १३२६ तन्मिता भवतीयमेव परमक्रान्तिज्येति । सिद्धान्त शिरोमणेष्टिप्पण्यां संशोधकेन पठितज्यास्विष्टज्या ज्ञानात्तत्पूर्वाग्निमज्ययो (पृष्ठज्याऽग्रज्ययोः) घतानयनं कृत्वा तत्र पृष्ठज्या भक्तेग्र- ज्या भवेदग्रज्याभक्ते पृष्ठज्या भवेदिति प्रदशतम् । यय यथेष्टचापम्=इ | प्रथम चापमु=प्र, तदा ज्या (इ -प्र)=पृष्ठज्या, ज्या (इ+g)=अग्रज्या । अनयोर्धात ज्या (इ-प्र)=ज्या (इ+g)=पृष्ठज्याxअग्रज्या, चापयोरिष्टयो रित्यादिना, (ज्याइxकोज्यास्र-ज्याप्तxकोज्याइ) (ज्याइ४कोज्याश्र+ज्याप्रकोज्याइ) योगान्तरघातस्य वर्गान्तरसमत्वात् । त्रि ज्याइकोज्याप्र–ज्याप्र कोज्याइ त्रि ज्यइ (त्रि-ज्याप्र) -ज्याप्र (त्रि-ज्याइ) त्रि _ज्याइ इxत्रि– ज्याइ इ४ज्याप्र–ज्याश्रत्रि+ज्याप्रxज्या'इ. — त्रि ज्याइ xत्रि-ज्यापु त्रि त्रि =त्रि’ (ज्याइ-ज्याशी) =ज्या'इ-ज्या प्र, ३४३८ त्रिज्यायां स्वल्पान्तरात् त्रि . ज्याइ-५०५६० ज्याप्र=५०५६० ततः ज्याइ-५०५६०=पृष्ठज्याxअग्रज्या .. याइ-५०५६०, =अग्रज्या, वा =पृष्ठज्या, एतेन 'ज्यावर्गात्खरसाक्षाभ्रवाणोना दित्यादि ’ संयोघकोक्तमुपपन्नम् । ज्या'इ-ज्याप्र=पृष्ठज्याxअग्रज्या, अत्राऽऽचा-