पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकार सारेण कोटिज्या सर्वदा भवति । केट्यग्रग्रहान्तरभुजकलनुत्वभुञ्ज्यय ग्रहाश्व भूमध्यं यावकर्ण इदि । अत्र केन्द्र प्रथमतृतीये अट्ठक्पदे द्विचतुर्थो युपदे तेषु तेषु अयुग्युपदेषु स्वप रिधिम्र के नित्यःह क्रमक्रमजीवा यथासंख्यं विषमश्मपदेष्टुभांशेहताः पट्टिशनत्रयभ: सन्यो मंदे मन्दकर्मणि जयदैननक्षयः भवन्ति । तदा फलानि तत्फलानि तानि - इन । शीघ्रकर्मणि तु पुनः अन्यथा वैपरीत्येन भवति । घनक्षयक्षयधनीति यावती ततो धनं भवति । धनयोर्यथासंभवप्रादयश्च तयोरन्तरमुग्धनयोः कुर्यम् । यदधिकं तद् ग्राह्यमित्यर्थः यदफलं भवति नृत्यप- क्ष हयाः धन्य: न्यबलभव भव : म्यैवंविधस्य भजत्य च:प तच्चापं मन्दफलं भवति । स्रफलं तु पुनः तणतय्यासधन्कर्णधधनुः तेन भुजफलेन व्यसर्घ निहस्य स्फुटद् रॉन विभजेद् । यतो यल्लब्धं तच्चयं कृत्वा शीघ्रफलं भवतीत्यर्थः । ३ तस्यैवंविधस्य भुवफलस्य पुत्दृत भवति । मन्दकर्मणि शीघ्र कर्मणि वा यदि केन्द्रं प्रथमे पदे भवति, केन्द्रेण यद्वै क्तं तस्य क्रमज्या ग्राह्या सा भुञ्ज्या भवति, तां स्वपरिधिहतां भांशेविभज्य ग्रहस्य भुजफलं भवति । द्वितीयपदे पुनर्यदि द्वितीयपदस्य भुक्तं तस्योत्क्रमज्या ग्राह्याः ततः प्रथमपदे परमभुजज्यां त्रिज्याहुर्य ग्रहस्वरः दपरिधिना स्वशीघ्रपरिधिना वा सगुणपष्टि- शतत्रयेण विभजेत् । लव्धं ग्रहस्य परमं भुजफलम् । ततो द्वितीयपदात् क्रमज्यां स्वपरिचिना निहत्य भhविभज्य यल्लब्धं तद्ग्रहस्य परमं फलं यतो विशोध्य शेषं ग्रहस्य भुजफलं भवति । यस्मादुक्तमन्तरमृणधनवरिति, अथ तृतीये पदे केन्द्र तदा पदभुक्तसप्त क्रमज्यां कृत्वा स्त्रपरिधिना संगुण्य भांशेविभज्य लब्धं द्वितीयपद्यन्नपरमज्याफले योजयेत् । यत उक्तं धनं धनयोग इति । ततस्तस्मा- द्योगात्प्रथमपदोत्पन्नं परमभुजपलं विशोध्य शोधग्रहस्य भुजफलं भवति । अथ चतुर्थे पदे केन्द्रं भवति । तदा परमभुक्तस्योत्क्रमज्या स्त्रपरिधिहला भांशेविभजेत् । यल्लब्धं तत् प्रथमपदोत्पन्नग्रहपरमभुजज्याफले संयोजयेत् । यत उक्तमृण्मृणयो- यॉग इडि, द्वितीयपदोत्पन्नयोः परमभुजफलयोर्धनात्मकयोर्योगस्तस्मा दृणय विशोध्य ग्रहस्य भुजफलं भवति । मन्दकर्मणि प्रथमो ज्योत्पन्नं भुजफलं क्षयो भवति । द्वितीयपदे उक्रमज्योत्पन्नं घनं भवति । तृतीयपदे क्रमज्योत्पन्नं धनमेव चतुर्थी-दे उत्क्रमज्योत्पन्नमृणम्भवति तत्फलानि शन्नमन्यथेति प्रथमपदे धनं द्वितीये क्षयं, तृतीये क्षयं, चतुर्थे धनमित्यर्थः। अत्र घनर्णविवक्षायां प्रतिमण्डलपदानि गृह्यन्ते। प्रथमं पदं राशिश्रयस्य स्वपरमफलाधिकं तदेवार्धचक्राद्विशोध्य शेषं द्वितीयपदभ्रमणं प्रथमप्रमाणं चतुर्थपदं । द्वितीयप्रमाणं तृतोयपदं यस्मात्स्फुटगत्युत्तरे वक्ष्यत्याचार्यः एवं प्रतिमण्डलपदमाची हत्रयं सान्ययनुरतोन्यादित्यादिनः ग्रन्थेन तत उक्तवद्धनं धनयो: ऋणं ऋणयोर्योगोत्तरमृणधनयोरिति कृत्वा ग्रहभुजफलं कार्यम् । तुल्ययोस्तु पुनस्तयोः शून्यं भवतीति किमत्रोच्यते । एवं यथासम्भवं भुजफलमुत्पाद्य तस्य चापं