पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १६७ त्रि. भ!. -मन्दे ( मन्दकर्मणि ) पदक्रमेण पूर्वानीनफलनि क्षयधनधन क्षयाः स्युः। शीत्र (ीव्रकर्मणि ) ऽन्दवःऽथ धनक्षयदयघन्दानि स्युः । ततो धनयोर्योगो धनम्, ऋणयोंगश्च ऋहरू , ऋधनवेतर संस्कवशेन धनणं भवति, तुन्ययोः ऋणधनोर्वशतो भुजफलं शून्यं भवतीति ॥ १३ ॥ अत्रोपपत्तिः प्रथमद्वितीयपदयोर्मेषादिकेन्द्र, मग्दोचनचर्यन्तं स्थिते मध्यग्रहे मन्दोच्च मध्यग्रहान्तररूपस्य मन्दकेन्द्रस्य मेषादियड्रइथन्सगंस्वरमन्दफलेनभुजफल वापसमेन हीनो मध्यग्रहो मन्दस्पष्टग्रदं भवेत् । तृतीयचतुर्थपदयोश्च तुलादिकेन्द्रम्, नीचान्म दोघावधिवर्तमाने मध्यग्रहे मन्दकेन्द्रस्य (मन्वनध्यग्रहान्तररूपस्य) तुलादि- राशिषट्कान्तरे स्थितत्वान्मन्दफलेन युक्तो मध्यग्रहो मन्दस्पष्टग्रहो भवेदतो मन्दकर्मणि प्रथमपदे द्वितीयपदे च भुजफलचापमृणं तृतीयपदे चतुर्थपदे च भुजफलचापं धनं यतस्तत एव धनमन्दफलोत्पत्तिर्भवति, । द्वितीयपदे पूर्वागतं परिधि x केउज्या भुजफलम्=परमभुफ , -+ धनर्णयोविलोमेनपरमभुजफल ३६ परिधिx केउज्या चतुर्थोपदे पूर्वागतं भुजफलं धनामकस्=परमभुफ – ३६ परिघिx फेउज्या मेषादिकेन्द्रत्वात्प्रथमे पदे ऋणं, तुलादिकेन्द्रत्वात्तृतीये पदे ३६८ धनम् । एवं पदक्रमेण मन्दकमॅपि फलानि क्षयधनधनक्षयास्यानि भवन्ति, शोव्रकर्मणि मध्यग्रहः शीघ्रोच्चल्पगतित्वेन पृष्ठतोऽवलम्ऋते प्रतिवृत्ते, तस्मा च्छीघ्रोच्चनीचं यावद् ग्रहवान्तररूपस्य शीघ्रकेन्द्रस्य मेषादिपद्यन्तर्गतत्वाच्छी £ फलं धनात्मकं जायते, नीचादुच्ची यावच्छोत्रकेन्द्रस्य तुलादिराशिषट्कान्तर्गत त्वाच्छीघ्रफलमृणात्मकं जायते तेनैव कारणेन शत्रकमणि भुजफलमन्यथा साध्यत इति, सिद्धान्तशेखरे श्रीपतिना। 'ऋणं क्रमादुत्क्रमतो धनज्या पुनः क्रमात् स्वं क्षय उत्तमाच्च । क्रमोत्क्रमाभ्यां हि पदक्रमेण प्रसाध्य जीवां फलमानयेद्वा । युतिः स्वयोः स्वं क्षययोः क्षयश्च घनर्णयोरन्तरतोऽधिकं यत् । समानयोः स्वक्षययोश्च शून्यमृणं धनं शीघ्रलेऽन्यथा स्यात् । इलोकाभ्यां ब्रह्मगुप्तोक्त ‘तभुजफलकृतियोशान्मूलं कर्णः पदेष्वित्यादेः क्षयधनधनक्षयास्तत्फलानीत्यादि' श्लोकद्वयस्य पुनरुक्तीकरणमेव कृतमिति विवेचकॅविवेचनीयम् ।। १६ । ।