पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १८१ इसलिये वहां चरात्रं संस्कार का प्रभाव होता है अर्थात् चराईं संस्कार की आवश्यकता नहीं होती है इति. ॥१८॥ इदानीं रविचन्द्रयोः स्पष्टीकरणार्थं मन्दपरिध्यंशानाह सूर्यस्य मनुद्वितयं त्र्यंशोनं दिनदले नतस्य प्राक् । तिथिघटिकाभिस्त्र्यंशाधिकोनमूनाधिकं पश्चात् २०॥ शूदले जिनलिप्तोनं दशनद्वितयं द्विशरकलनं प्रक । पश्चात् युतोनमिन्दोः सूर्य इव ऋणे धने परिधिः ॥२१॥ व. भा.-इदानीं स्फुटीकरणं विवक्षुरादो तावद्रविचन्द्रयोः दिनदलेनार्ध रात्रोदयास्तमयेऽमन्दनीचोच्चवृत्तस्य परिधिप्रमाणान्यायद्वयेनाह ऋणघनपरिध्यंशा इति सर्वत्र सम्वद्धो भवति । नायमर्थ: सूर्यस्य मनुद्वितयं त्रिशोनमृणधनपरिध्यंशाःयुदले स्वमध्याह्न एतदुक्तं भवति । मध्याह्न रविमंदोच्च नीचवृत्तस्य परिधेस्त्रयोदशभागा:चत्वारिशच्च लिप्ता:ऋणकेन्द्रं धनकेन्द्रं च नतस्य प्रातिथिघटिकाभिरंशाधिकोनामिति स्वमध्याह्न पञ्चदशघटिकाभिर्यदि प्रग नतोनो रविः स्वोन्मण्डलस्थित इत्यर्थः, तदा मुनिद्वितयमंशोनं यदुक्तं ऋणघन परिध्यंशा युदलं तदेव त्रिंशाधिकोनं सत् यथासंख्यमृणघनपरिध्योरंशा भवन्ति। उन्मण्डलस्यस्य रवेऋ णपरिधिञ्च दशधनपरिधिस्त्रयोदश सन्ति भागा इत्यः । ऊनाधिकस्वमध्यान्हात् पश्चात्कपालेन तस्य तिथिघटिकाभिरेव स्वास्तोन्मण्डल- तदेव शिंशोफं मछुद्वितयं त्र्यंशोनयुतं कृत्वा तत्रघन्परिधयोरंशो यथासंख्यं भवति । ऋणपरिधिस्त्रयोदश सन्ति भागः धनपरिधिश्चतुर्दशभागाः इत्यर्थः स्वर्ध रात्रेऽपि युदलपरिधेस्तुल्या परिधिरिति चन्द्रस्यापि युदलं स्वमध्याह्न जिनलिप्तानं दशनद्वितयमिति चतुविशतिलिप्तानासूनः। द्वात्रिशद्भागाः स्वमन्दोच्चनीचवृत्तस्य ऋणधनकेन्द्रमोर्दूयोरपि स्थितस्य परिधिर्भवति, द्विशरकलनं प्रागिति नतस्य तिथि घटिकाभिरिति सूर्यवद्योज्यन्ते, न द्वात्रिंशद्गा जिनलिप्तोनाद्वा पंचदशहीना लिप्तानां स्वोन्मण्डलस्थस्य चन्द्रमस ऋणधनकेन्द्रयोस्तन्मदोच्चपरिघग्रो भवन्ति । प्राक्पश्चाद्युतोनमिति पश्चात्पुनीते चन्द्रमसि घटिकाभिः स्वस्वोन्मण्डलस्येत्य- र्थस्तदेव दशनद्वितयंशा भवन्ति, अतोऽपि स्वमध्यजिनलिप्तनं द्वापञ्चाशीना लिप्तानां स्वोन्मण्डलस्थस्य चन्द्रमस ऋणधनकेन्द्रणोस्तन्मन्दोच्चपरिविभाग भवन्ति । प्राक् पश्चात् पुनीते चन्द्रमसि तिथिघटिकाभिः स्वास्तन्मण्डलस्येत्यर्थः तदेव दशनद्वितयं जिनलिप्तोनं द्वापञ्चाशत्कलानां युतमूनं कृत्वा यथासंख्यं ‘ऋणञ्चनपरिध्यसंशप्तः भवन्ति । अत्रापि स्वमध्याहृत् परिंचिरेव स्वार्धरात्रपरिधियाम्योत्तरमण्डलस्यैक-