पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ ब्राह्मस्फुटसिद्धान्ते इस तरह हैभिन्नभिन्न परिध्रंश देखने से मालूम होता है कि प्रहों की मन्दान्य फलज्ये सदा स्थिर नहीं हैं क्योंकि मध्यम ग्रह को केन्द्र मान कर मन्दान्य फलज्या व्यासर्ब से ओ वृत्त बनता है वह मन्दनीचोच्चवृत परिचि है, जिन जिन आचार्यों को जितनी-जितनी मन्दान्त्य फल ज्या उपलब्ध हुई उसी के अनुसार मर्द परिधिमान अपने-अपने सिद्धान्त में भिन्नभिन्न लिखे हैं इति ॥२०-२१ir उपपत्ति इसके विषय में चतुर्वेदाचार्य ने 'इस में उपलब्धि ही उपपति है, कहा है भास्कराचार्ये ने भी इन्हीं का अनुकरण किया है इति॥२०-२१ इदानीमिष्टे नते स्फुटपरिध्यानयनमाह तद्वैद्युदलपरिध्यन्तरगुणा हृता त्रिज्यया च नतजींवा । ऊने धनमृणमधिके दिन्नार्धपरिधौ स्फुटः परिधिः ॥ २२ ॥ व- भा.--तदित्यनेनौदयिकस्यास्तमयकस्य चोन्मण्डलपरिधेः परामर्श स्तस्य शूदलपरिधेश्च यदन्तरं तत् युदलपरिध्यन्तरं तेन गुणा खनघजी वाहृता त्रिज्यया कार्या, एतदुक्तं भवति खे सदा परिध्यन्तरं विंशतिलिप्तास्ताभि स्त्रैराशिकं यदि त्रिज्यातुल्यया नतोत्क्रमज्यया स्वमध्याह्नऽत्र रवौ प्राक् पश्चाद्वा परिध्यन्तमेतत्तदिष्टकालिकया नतोत्क्रमज्यया क: नते स्वमध्याहृत् [एव किमिति लब्धं यत्र फलं धनमृणं वा दिनार्धपरिधौ कार्यमनेन परिधिना सह दिनार्धपरिधेरन्तरे कृते तस्मादूने दिनार्धपरिधौ धनमधिके ऋणं कार्यम् । यस्माच प्रतिक्षणमुपचीयते ऽपचीयते वा दिनपरिधिः, एवं कृते स्वमन्दोच्चनीचवृत्तस्य तत्र प्रदेशे स्फुटः परिधिर्भवति चन्द्रस्यापि स्वपरिध्यन्तरेण लिप्तानां द्वापञ्चाशता स्वमध्याह्वादिष्टकालनतोत्क्रमज्या च स्वमध्यपरिधिसंस्कृतः स्फुटो भवति । प्रागपरकपालयोर्धरात्राच्च नतज्यां गृहीत्वा स्वार्धरात्रपरिधिः संस्कृत इष्टकाले स्वमन्दोच्चनीचवृत्तस्य स्फुटो भवत्यतएव पञ्चदशेभ्यो घटिकाभ्योऽधिको नतः कालः त्रिंशतो विशोध्य शेषास्ते गृह्यन्ते, यस्मादुन्मण्डलमत्राव घिः परमोपचया- पचययोः अतएव यत्र षट्षष्टिरक्षांशास्तत्ररविमिथुनान्ताक ख़ुदलपरिधेस्तुल्य- स्तात्कालिकपरिधिरित्यादिकं गोले स्वाहो रात्रवृत्ते प्रदर्शयेत् सर्वत्र स्फुटपरिधिना च फलानयनं प्राग्वदिति ।।२२।। वि- भा.-नतजोवा ( इष्टनतकालज्या ) तद्युदलपरिध्यन्तरगुणा (तच्छब्देनदयिकस्यास्तमयकस्य वोन्मण्डलधारिधेर्वी ग्रहणं तस्य दिनांचंपरिधेश्च प्रदतरं तेन गुण) त्रिज्यया भक्ता लब्धं फलं दिनार्धपरिधौ धनपुण वा कार्यं येन परिचिना सह दिनार्धपरिधेरन्तरं तस्मादूने दिनार्धपूर्धि चैनमधिके ऋणं विधेयं तदाऽभीष्टस्थानीय:स्फुटः परिधिर्भमॅदिति । २ ।