पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ब्रह्मस्फुटसिद्धान्ते चंगक~गक -गः ‘तिथ्यन्तनाडीनतबाहुमौब्र्या’ इत्यादि भास्करोक्तप्रकारेण सूर्यस्य नतकर्म= . रफxज्या (६), न¥ =रफ, ४ज्या ४४२० चंफxज्या (न + ६) (न+६य) अत्र:३ठ=रफ- तथा चन्द्रस्य न नतकमें== ४९२० ४३७५ बहु =चंफ,४ज्या (न+ ६य.) अत्र च = चंफ, ४३७५ अनयोः संस्कारः पूर्वंसाधितान्तरेण तुल्यो भवेदन्यथा गणितागतयोर्नत कसंस्कृसयोश्च रविचन्द्रयोः ‘थ’ घटयन्तरे कथं समानमन्तरमुद्यत । ततः गय=चंफ ज्या (न=+६)-रफ ज्या (न+ ६य) ज्या (न +६)

(चंफ-रफ)→ज्या (न + ६य, अत:ग

चंफ,--रफ फ्रः=प,ततोऽनुपातो यदि दशानामंशानां ज्या—२१तदै ‘य'तत्तुल्यांशानां का जाता ४३-५३ य 'fत्र x उज्या६ _ ~~ , एवमेव^रे । M६०४ उज्थ६५ अतो विलोमेन २१४३xय. उज्या ६य, तथा चापयोरि १२X ६० ष्टयरित्यादिना.

न+ .)=—ष्मानxफज्या६ य X ज्य६

था (६ ये+ कोज्यान य =ज्यन--- ज्यान ४ उज्या६ य , ज्यान¥ज्या६ य ज्य ज्यनx२१३२४२ tत्र त्रि १०°X ६०१२ , कोज्यान¥२१४६ य १०X१२० ज्यान य-. कोज्यानय यतैय (१) ४२२ २.हा ' =ज्यान- =ज्या २०० कोज्यान Kय अथ ज्य (न+६ य)= _ज्यनं ज्यानय-कोज्यात्त - पक्षौ 'हा' गुणितौ तदा पूx हृत्ध्र-वः==q= ज्यनxह _ ज्यनxय २-ह