पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १६७ परिध्यन्तर में क्या इस अनुपात से रवि की परियलर म्वन्धिनी फत्र विकला _ ६० दिप ४२२५ ज्याकेज्यान —२०४२२५ ज्याके त्रि. यान ३ ४२१४४३६०त्रि दिप २१४४३६० त्रि’ _२२५४३२७० ज्याके ज्यान _ २५X१६३५ ज्याकेज्यान ४०३७५ १८४२१४x त्रि २१४ Xfत्र २१४

  • ज्याकेज्यान_१६१ ज्याकेज्यान इसी तरह चन्द्र परिध्यन्तर से चन्द्र के गुणका

त्रि२ आते हैं इति । सिदान्तशेखर में ‘तत्तियन्तनोद्भवोत्क्रमगुणः इत्यादि' मंस्कृतोपपत्ति में लिखित इलोक से श्रपति आचार्योक्तानुरूप ही कहते हैं, केवल आचार्य ने ३२७० एतत्तुल्य त्रिज्या ग्रहण किया है और श्रीपति ने ३४१५ त्रिज्याग्रहण किया है, तजन्य भाज्य और भाजक में थोड़ा अन्तर होना उचित ही है. आचार्योक्तनतज्या के स्थान में श्रीपति ने नतोमज्या को ग्रहण किया है । इसका कारण केवल लल्लांचार्यानुयायिचतुर्वेदाचार्य का व्याख्यान ही है ।n२७-२८ इदानीं भुजान्तरकर्म स्पष्टगत चाह अर्कफलभुक्तिघाताद् भगणकलाप्तं भुजान्तरं रविवत् । स्फुटभुक्तिरतीतंष्यग्रहान्तरं वर्तमानेऽह्नि ॥ २८ ॥ वा.भा--इष्टग्रहभुक्त कर्मफलेन सगुण्य भगणकलाभिविभजेत् । लब्धा भुजान्तराख्यं फलं तद्ग्रहे रविवद्धनमृणं वा कार्य । यदि स्फुटभुक्तानोतं तत् स्फुटग्रहे मध्यभुक्तानीतं तन्मध्ये रभुजान्तरं कार्यं ग्रहवत् । यतो मध्यमार्कोदय कालिका: स्पष्टग्रहा आगता भवन्ति । स्वफलेन ते च स्फुटार्कोदयकालिकाः क्रियन्ते । अर्कफलेन च त्रैराशिकाद्यस्मान्मध्यस्फुटार्कयोरन्तरं तत्कालमतः त्रैराशिक- कल्पना । तद्यथा यावत् स खषट्सनसंख्यश्चक्रलिप्ता उदयं यान्ति । तावद् ग्रहः स्वक्ति यदि भुक्ते, तदकंफललिप्तोदयेन किमिति स्वभुजान्तरं द्वितीयमार्यार्धमाह । स्फुटभुक्तिरतीतंव यद् ग्रहान्तरं वर्तमानेऽह्नि इष्टप्रहस्योक्तवत् स्फुटीकरणं कृत्वेष्टदिने तद्वदतोतदिनैव । तयोः स्फुटग्रहयोर्यदन्तरं सा ग्रहस्य स्फुटभुक्तिरेकदैवसिकी वर्तमाने दिने भवति । अथवा आगामिदिने स्फुटं ग्रहं कृत्वा तेन सहान्तरं यद्वर्तमानदिने' स्फुट ग्रहस्य तुल्यकालस्य सा स्फुटभुक्तिर्भवत्यतश्च व्यवहारार्थमुच्यते । अन्यथा स्फुटभुक्तिः परमार्थतया न शक्यते वक्तुं प्रतिक्षणमन्यथात्वात् स्फुटभुक्तियंत प्रतिमण्डलस्य कक्षामण्डलेन सहान्तरं स्वल्पक्षेत्रभागेप्यन्यथा भवति । यथास्थितेषु कमण्डलादिषु प्रदर्शयेदिति ॥२६॥