पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्युदासाय सितग्रहणम् ॥ ज्ञापकान्यत्र वेदस्मृतिवाक्यान्यपि योज्यानि "यासौ वैशाखस्यामावास्या तस्यामाददीत सा रोहिण्या संपद्यते सोपरपक्षत्रवीः प्रविशति, मपरपक्षे श्राद्धं कुवित्यादि" स्मृतिवाक्यानि योज्यानि श्रयैवमुच्यते " एवमाह, संवत्सरस्य प्रथमरात्रियंत् फाल्गुनो पौर्णमासी, योत्तरा एषोत्तमा या पूर्व एतदपि वेदवाक्यमिति चेत्, भत्र पूर्वायाः फाल्गुन्याः पौर्णमास्या मास प्रत्युत्तमत्वं न संभवति यतो द्वितीयदिने या प्रतिपत्तस्या श्रपि फाल्गुनोत्वं न व्याहन्यते तेन वाक्येन चाह संवत्सरस्य प्रथमरात्रियंत्फाल्गुनी पौर्णमासी योत्तरेति ततश्चादित्वमेवमस्यां वक्तुं शक्यते, द्वयोरपि तिथ्योः फाल्गुनीत्वात् । एतावदवगम्यते, गता फाल्गुनी पौर्णमासो नाद्यापि फाल्गुनो मासो गत इत्येवं स्थिते विचार्यते शेषवाक्यैः सह यत्राविरोधस्तत्रादित्वम् तदत्र स्वेच्छया न कत्रयितुं शक्यते लङ्कायामित्यनेन ज्ञापयति क चेदृशे मध्याह्न तत्रास्तमयेऽन्य त्रारत्रेऽन्यत्राष्टघटिकाधिके शते काले कालादेः प्रवृत्त्या दिनप्रवृत्त्या मासादीनां प्रवृत्तिसिद्धी पृथगुपादानं धावणादौ वर्षादिति वृत्त्यर्थम् ।

वि. मा. - सृष्ट्यादी ( सृष्टयादिकाले ) चैत्रसितादेः ( चैत्रशुक्लप्रति पदादितः) लङ्कायां भानोरुदयात् लङ्कापूर्योदय कालात्) अर्कस्य दिने (रविवारे) दिनमासवर्षयुगकल्पाः समं ( एककालावच्छेदेन ) प्रवृत्ता दभूवुरिति शेष: 1 व्यापकस्यानाद्यनन्तत्य कालस्य विभागो दिनमासवर्ष युगकलद्वारा लोक व्यवहारार्थं कृतोऽस्ति, एतेषामेव विभक्तकालात्रयवानां (दिनमासवर्षादीनां) सृष्ट्यादिकाले एककालावच्छेदेन प्रवृत्तिर्नामादिभवति, तथा च सृष्टयन्ते (प्रलयकाले) तेषामेव विभक्तकालावयवान्नामतो भवतीत्येतदनुसारेबावतरणे 'अनाद्यनन्तस्य कालस्य' इत्यादिलेखनं युक्तियुक्तं भवितुमर्हति कथमन्यथा व्यापककालस्य प्रवृतिकथनं युक्तियुक्तं सङ्गच्छते । भास्कराचार्येणापि विद्धान्त शिरोमणी 'लङ्कानगर्यामुदयाच्च भानोत्तस्यैव वारे प्रथमं वभूव' इत्यादिना ब्रह्मगुप्तोत्तानु रूपमेव कथ्यत इति ॥ ४ ॥

अब धनादि (जिसका यादि नहीं) पोर मनन्तु (जिसका पन्त नहीं है) इस काल की प्रवृत्ति कहते हैं ।

हि. मात्र शुक्ल प्रतिपदादि से ला में सूर्योदयकाल से रवि के दिन में सृष्ट्यादि चैत्रशुक्ल प्रतिपदा रविवार नासूर्योदयकाल) में दिन मास वर्ष युग चौर कल्प इन सब की प्रवृत्ति एक ही समय में हुई। यहाँ व्यापक काल ( जिसका भादि नहीं है पर नहीं है) का विभाग दिन, मास, वर्ष, मुग, का के द्वारा लोक हार के लिए किया गया है। इन्हीं विभक्तालापों ( दिनमान वर्ष मादि) की प्रवृत्ति सृष्ट्यादि काल में एक कालावच्छेदेन होती है और सृष्टि के मन्त (काल) में उन्हीं कालों का यन्त इस के अनुसार अवतरण में 'धनायनन्ताय कामयेत्यादि लिखना पूतिङ्गव होता है। ऐसा यदि नहीं होगा वो फिर पी