पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तेन यथा परिधिस्फुटीकरणमभिहितं तदनुसारमेव भास्करेणापि कथितं मङ्गलस्य चतुष्वपि शीघ्रकेन्द्रपदान्तेषु गणितागतमन्दोच्चमेकरूपकमेव भवति, पदमध्ये त्र्यंशोनसप्तभिरंशैः सर्वदा न्यूनं भवत्यतोऽवान्तरे ऽनुपातो यद पञ्चचत्वारिंशच्छीघ्रकेन्द्रज्यया त्र्यंशोनसप्तांशा मन्दोच्चान्तरं लभ्यते तदेष्टशीघ्रकेन्द्र पदगतगस्याल्पया शोषकेन्द्र ज्यया किमित्यनुज्ञातेन यत्फलं तन्मकरादिकक्र्यादिकेन्द्र गणितागतकुजमन्दोच्चे युतं हीनं कार्यं तददा स्फुटं तन्मन्दोच्च भवितुमर्हति, तथा च मङ्गलस्य पदान्तेषु शीघ्रपरिधिरेकरूपक एव भवति, पदमध्ये त्र्यंशनैः सप्तभिरंशैः सदा न्यून एव भवति, अवान्तरे पूर्वानुषातागतफल तच्छीघ्रपरिधौ धनर्ण कार्यं तदा स्फटः शीघ्रपरिधिर्भवेदिति, भास्करोक्तमप्याचार्योक्तानुरूपमेव, गृहस्पष्टीकरणे मङ्गलशुक्रयोरेवान्तरं तथा मङ्गलमन्दोच्चे वैषम्यं च ब्रह्मगुप्तेन दृष्टम् । काऽप्यत्र युक्तिर्न प्रतिपादिता केवल वेध एव प्रमाणम् नान्यकारणं वक्तुं शक्यत इति भास्करोक्तेन ज्ञायत इति, सिद्धान्तशेखरे श्रीपतिना ‘भौमो निते दिनकरे पदयातयेयन्यूनज्यका युगहताऽङ्ककृतेन्द्र १४४e भक्ता। लब्धांशकैर्युत विहीनमसृमृदुच्चं स्पष्टं भवेन्मकरकर्कटकादिकेन्द्रे ऽनेनाचार्योक्तानुरूपमेव मङ्गलमन्दोच्चस्फुटीकरणं कथितम् । पदयातयेयन्यूनज्यकायास्यंशोनसप्तांशानां गुण झालानां स्थाने ३७ =गुणकं, दलाढयराशिज्यात्मकभाजकस्थाने द्वादशी ज्या=२१४५ तुल्यं भाजकं ॐ अनेनापवर्यगुणकं चतुमितं भाजकं च १४४४ तुल्यं कृतम् । तथे- नीचोच्चवृत्त क्षितिजस्य मान्दं स्फुटं वदन्तीह खशैल ७० भागान् । त्र्यंशोनिताम्भोधिजिना २४३४० चशैब्युमवाप्तभागै रहितं सदैव, ति श्रीपयुक्त- ‘तत्स्फुटपरिधिः खनगा इत्यादि’ माचार्योक्तानुरूपमेव, तथा चे ‘मृदुफलदलमादौ मध्यमे मेदनीजे तदनुचलफलस्याप्यर्धमस्मिन् विधेयम् ।पुनरपि परि पूर्णा मान्दशध्यै च मध्ये ह्यसकृदवनिसूनोरेवमाहुः स्फुटत्वम्’ ति श्रीपत्युक्ते- ‘मन्दफलं मध्येऽर्थं तच्छीघ्रफलस्य मध्यमे सकल इत्यादि राचार्योक्तमिदमेव मूलं ‘दली कृताभ्यां प्रथमं फलाभ्यामित्यादि’ भास्करोक्तमपि बुधैरिचन्त्यमिति ॥ ३४३५ ३६३७-३८-३६-४० ।। अब मङ्गलादि ग्रहोंके मन्द परिध्यंश, शीघ्र परिव्यंश और स्पष्टीकरण को कहते हैं । शुक्र के विषम पदान्त में मन्दोच्चनीचवृत्त परिघ्यंश नव = होता है और सम पदान्त में ग्यारह होता है, विषम पदान्त में शीघ्र परिध्यंश २६३, और सम पदान्त में २५८ होते हैं। मध्यम ग्रह में मन्द फल के संस्कार करने से मन्द स्पष्ट ग्रह होता है । मन्द स्पष्ट ग्रह में शीघ्र फल संस्कार करने से असकृत्प्रकार से स्पष्ट ग्रह होते हैं अर्थात् मध्यमें ग्रह से फिर मन्दफल लाकर मध्यमग्रह में संस्कार करने से मन्दस्पष्टग्रह होते हैं । उस (मन्दस्पष्टग्रह) से पुनः शीघ्र फल खाकर मन्दस्पष्टग्रह में संस्कार करने से स्पष्टग्रह होते हैं । पुनः इस स्पष्ट प्रह से पूर्ववतू मन्दस्पष्टग्रह और स्पष्टग्रह साधन करना जब तक बिलकुल ठीक हो