पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ ब्राह्मस्फुटसिद्धान्ते वा भवतीत्यर्थः। पादे शीघ्रकेन्भ्रमधिकं तदतीतस्य अथ वक्रानुवक्रन्द्रमधिक मतस्तस्यैव वक्रानुवक्रदिनं ज्ञात्वा सकृद्ग्रहः स्फुटः कार्यस्तदन्यशोत्रकेन्द्रवक्रानु वक्र निरूप्याविति अयं वासना । भूमध्याच्छीत्रनीचोच्चवृत्तमध्यं यावद्ध्व कोटि: परमफलज्यातुल्यं शोफ़्नीचोच्चवृत्तव्यामार्ध भुज पूर्वेणापरेण वा तयो वर्गयुईत मूलं तिर्यक्कर्णः परमफलज्या ग्राह्या भूमध्यं यावत्तस्य कर्णस्य शीत्रनीचोच्च वृतशलाकायाश्चान्नरे यावच्छीघनीचोचवृत्तमुपादयेत् भ्रमति प्रतिमंडलपरिधौ स च तत्र प्रदेशे पश्चादुगच्छन्नुपलभ्यते । तस्माद् अन्नं सर्व गोले दर्शयेद् । ‘कक्षा मंडलादीनि विन्यस्य यथैकैवेति ॥४८ ४६॥ वि. भा. --अन्यष्टिभिरिपुमनुभिरित्यादिपठिशीघ्रकेन्द्रांशंभमादिग्रहाणां वनं भवेदर्थादटितैरेतैः शत्रकेन्द्रांशंस्तेषां वक्ररम्भो भवति, तद्रहितेश्चक्रांशे ३६०रनुवक्रमर्थान्मागरम्भः । मन्दफलस्फुटभुक्तिः (मन्दस्वष्टागतिः) तद्वना। (तद्रहिता) शीव्रभुक्तिः (शीघ्रोच्चगतिः) शोध्रकेन्द्रगतिर्भवति तया तदधिकोन भागकलाभक्तास्तदा गतैष्या दित्रसा भवन्ति, शोष्ठान्यकेन्द्रभागैरसकृद्विधिना ऽविशेषकर्मणि स्थिरो भूतेः केन्द्रांशैरिति ।४८४८॥ अत्रोपपत्तिः अथ शीउग-स्पकेग=स्पगति, यदा च शीउग<स्पकेण तदा विलोम शोधनेन वक्रा गतिर्भवितुमर्हति, परमेवं कुत्र स्थितिरिति विचार्यते, फलांशखा फकोज्या xशकेग झान्तरशिञ्जिनीनीत्यादिभास्करोक्तप्रकारेण =स्पकेग. शक एतत्स्वरूपदर्शनेन सिञ्चति यद्यत्र फलकोटिज्यायाः परमत्वं शीघ्रकर्णं च परमाल्पत्वं भवेत्तत्रैव स्पष्टकेन्द्रगतेः परमाधिकत्वं भवितुमर्हति, नीचस्थाने फलाभावा- फलफोटिज्याया: परमनं भवति, कर्णस्य परमाल्यत्वमपि तत्र भवत्यतो नीचस्थान एव स्पष्टकेन्द्रगतेः पराबिक्यं भवितुमर्हति तेनै शीउग<स्पतेग तस्य सम्भावना नीचस्थाने एव भवेदद्यात्तत्रैव प्रहा वक्रगतिका भवन्ति, परन्तु वक्रगति त्वारम्भस्तु ततः (नीचा) पूर्वत एव भवितुमहं त्यतः कियन्मिते शीघ्रकेन्द्रांशे वक्रारम्भो भवतीति विचार्यते । कल्प्यते वक्ररम्भकालिककेन्द्रकोटिज्यामानम्= य फलाँशखाङ्कान्तरशिञ्जिनीनी द्राक्केन्द्रभुक्तिरित्यादिभास्करोक्त्या फकोज्या फझज्याकंग=स्पकेग, नीचस्थानस्य .कक्र्यादिकेन्द्र विद्यमानत्वात् कर्यादि- केन्द्रितकर्णः=Vत्र'+प्रकन्याश्रमंफयायतथा द्रक्केन्द्रकोटिमव्यत्य-