पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ ब्राह्मस्फुटसिद्धान्ते अंकया उग =६०८४४५६: =३५८६५६, उग+मग =(३१२६)+५८=e०३४ अंफज्या= e८, इंफज्या (उग+मग) =७८ (६०l३४) =७०६४, त्रि’-मग+अंफज्या-उग=४४६४००+३५८६५६=८०५३५६ =

त्रि. मग-गुंफघ्या. उग_८०५३५६

अतः प्रकमा ===शीघ्रकेन्द्रकोज्या, ११४य= ३ उगमग) ७०६४ अस्यश्चापम् = ७४, नवतियुतं तदा मङ्गलस्य वक्रारम्भे शीव्रतेन्द्रांशाः=१६४, आचचक्रग्रहणां वक्रारम्भकलिकश:ञ्जकेन्द्रांशा एव लल्लाचार्याण, श्रीपतिना, भास्कराचर्येण च स्वप्रसिद्धते प्रोक्ताः सूर्यसिद्धान्तोक्त ‘मन्दस्फुटोकृतां भुक्ति प्रह्य शोत्रोच्रभुनिः। तच्छष विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोरित्यादि शीत्रफलानधनेऽस्मिन् यदि त्रिज्यान्त्यकर्णयोरित्यत्र त्रिज्याशब्देन त्रिज्याया केग. त्रि एव ग्रहणं क्रियेत्तदा तदुक्तकेन्द्रांश न मिलन्ति यथा तदुक्त्या उग, ततः . 1 = के. त्रि =उग. क वर्गीकरणेन गई. त्रि.=उग' क'=उ (त्रि+अंफज्या २ केकोज्या. अंफज्या)=त्रि' (उग'-२ उग. मग+मग)=उग.* त्रि'+ उग. अंफज्या'-उग. २ केकोज्या. अफज्या=त्रि. उग–२ उग. मग. त्रि' +त्रि'. मग समशोधनेन उग’. अफज्या -उग.२ केकोज्या. अंफज्या=त्रि मग-२ उगः भग. त्रि. पुन: समशोधनेन उग६.२ केकोज्या. अंफज्या =उगी. अफज्या'+२ उग. मग. त्रि-त्रि. मग =उग. अंफज्या+त्रि. मग (२ उग-मग) सः उग. गुंफज्या+त्रि. मग (२ उग~मग) २ उग". अफज्या उग’. ग्रंफज्या' +त्रि (उग'-–केग). २ उग' अफज्या अस्याश्चापं नवतियुतं तद कमलाकरमतानुसारेण वक्रारम्भशीघ्रकेन्द्रांशा भवन्ति। अत्र गणितं प्रदश्यंते कुषस्यान्त्यफलज्या=७८, मध्यमागतिः==३१।२६, उच्चगतिः ५ete', त्रिज्या=१२०शीघ्रगतिः=२८