पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ भागनियमश्चोपलब्धा यन्त्राभियोगातिशयाच्च तस्मादुपपन्नं कक्षामण्डलादिष विन्यस्तेषु एते वोदयास्तमयभाग अविक्षिप्ते, ग्रहे विक्षिप्ते मण्डलवशाद्भिद्यन्ते, तदर्थमुदयास्तमयप्रयो भविष्यतीति |५२| अधुना बुधशुक्रयोरुदयास्तम्यपरिज्ञानार्थमार्यामाह । शीघ्रान्यकेन्द्रभागै- त्यनुवर्तते स्रशरैः ५० एतावद्भिः स्वशीत्रकेन्द्रभागैर्युधस्य पश्चात् उदयो भवति, जिनैः २४ एतावद्भः शुक्रस्योदयपश्चाद् इषुतिथिभि: १५५ एतावद्भिश्च शीघ्रान्त्य केन्द्रभागं : पश्चादस्तमयो बुधस्य मुनिनगेन्दुभि १७७ चेतावद्भिः पश्चात्शुक्रस्या स्तमयः उदयास्त मयौ व्यस्तो मण्डलभारैरिति पश्चादर्वोदयभागा बुधस्य ५० मण्डल भागेभ्यो विशोध्य शेषभागा: खचन्द्रगुणाः ३१० एतावद्भिर्भागैर्मुधस्यास्त मयः शुक्रस्यापरोदयभागाः खचन्द्रगुणाः एतांश्चभागेभ्यो विशोध्य शेषाः रसाग्निगुणाः ३३६एतावद्भर्भागै: शुक्रस्य प्रागस्तमयस्तथा पश्चादर्धास्तमय- भागा बुधस्य १५५ एतन्मण्डलभागैवशोध्य शेषाः शरखयमाः २०५ एतावद्भि भगैङ्घस्य प्रागुदयो भवति । तथा पश्चादर्धास्तमयभागाः शुक्रस्य १७७ एता मण्डलभाभ्यो विशोध्य शेषाः त्रिवसु चन्द्राः १८३ एतावद्भिः प्रागुदयो भवति । शुक्रस्य एवं राश्यादिके पश्वादुदयकेन्द्रं बुधशुक्रयोः। वु. १. २ शु. २६ तथा पश्चाद स्क्षमयकेन्द्रं चू५५ ।शु ५३७) पूर्वोचदयकेद्र ६२७ शु. ६३ तथा प्रागस्तमयकेन्द्रं बु १०१०|शु११६ एतेभ्योऽतीतानागतदिवसानयनं प्राग्वन्मन्दस्फुटभुक्त्यूनया शीघ्रगत्या केन्द्रान्तरं विभज्य बक्रानुवक्रवदिति तत्रेयं युक्तिः । शत्रगतित्वावृध शुक्रयोः पश्चाद्रवेरवलम्बनं भवति । अतोऽस्तंगते रवौ पश्चिमायां दिशि तवुप लभ्येते चन्द्रवत् । यदा च वक्रिणौ भवतस्तदा रविस्ताभ्यां शीघ्रो भवति। प्राग्गतौ तौ च पश्चदवलम्वेते तयोः प्रागुदयो भौमःजीवसौराणामिवस्तमयञ्च वपरोत्यात्। शेषमन्यग्रहवत् कक्षामण्डलादीनि विन्यस्य प्रदर्शये । गोले छेद्यके वा भागपरि निष्टा चेयं विक्षिप्तयोरेवेति ।५३।। वि. भा.-भौमजीवीवजनां (मङ्गलगुरुशनैश्चराणi) २८, १४, १७ शीघ्रकेन्द्रांशैः क्रमशः प्रागुदयो भवति, एतत्केन्द्रांशरहितैश्चक्रांशकैः पश्चिमायां दिश्यस्तमयो भवति । ज्ञसितयोः (बुधशुक्रयोः) क्रमशः ५०, २४ शीत्रकेन्द्रांशः पश्चादुदयः, तथा १५५. १७७ शीघ्रकेन्द्रांशैः पश्चादस्तमयो भवति, उदयास्तमयौ व्यस्तो मण्डलभागस्तदूनः प्रागित्यस्यायमर्थः--बुधस्य पश्वादुदयकेन्द्रांशा: ५० तान्मण्डलभागेभ्यो ३६० विशोध्यावशिष्टा ३१० स्तैःप्रागस्तमयः । तथा शुक्रस्या परोदयकेन्द्रांशा: २४, तान् मण्डलभागेभ्यो विशोध्यावशिष्टा ३३६ एतावद्भि: प्रागस्तमयः । तथा बुधस्य पश्चादुदयकेन्द्रांशः १५५ एतान् मण्डलभागेभ्यो विशोध्यावशिष्ट: २०५ एतैः केन्द्रांशैः प्रागुदयः। शुक्रस्य पश्चादस्तमयकेन्द्रांशाः १७७ एतान्न मण्डलभागेभ्यो विशोध्यावशिष्टाः १८३ एतैः प्रागुदय इति ॥५२-५३॥ ।