पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्राह्मस्फुटंसिद्धान्ते

नाड़ी क्रान्तिवृत्तयोरुत्पन्नकोणः = य = परमक्रान्तिः विषुवांशान्तरम् = वि. । मध्यावयवः = र तदा मध्यजा दोर्ज्या त्रज्या गुणा प्रान्त्यस्पर्शरेखाहतिर्भ- वेदिति नियमेन स्पां ज्यारX त्रि= कोस्पय x स्पक्रां,तथा त्रि x ज्या ( र + वि ) = कोस्पय x स्पक्रां

अत:- ज्यार X त्रि/स्पक्रा = ज्या (र+वि) x त्रि / स्पक्रां

तत: ज्यार X स्पक्रां/ स्पक्रां = ज्या (र+वि)

चापगोरिष्टयोदॉज्ये॔ मिथ: कोटिज्यकाहते, त्रिज्या- भवतेतयोरित्यादिना ज्या(र+वि) = ज्यार X कोज्यावि + कोज्यार X ज्यावि /त्रि = ज्यार+स्पक्रां /स्पक्रां

ज्यार X गु । अत्र स्पक्रां/स्पक्रां = गु


पक्षौ त्रिगुणितौ तदा

ज्यार X कोज्यावि+कोज्यार X ज्यावि= ज्यार X गु Xत्रि समशोधनेन ज्यारX गुX त्रि- ज्यार X कोज्यावि = कोज्यार X ज्यावि = ज्यार (गु + त्रि - कोज्यावि)

ततः ज्या (गुXत्रि- कोज्यावि)/ कोज्यार = ज्यावि प्रतः ज्यार/काज्यार = ज्यावि/ गुXत्रि-कोज्यावि = व्यक्त

पक्षौ द्वादशभिर्गुणितौ तदा ज्यार x १२/कोज्यार= रतुल्याक्षदेशीयपलभा= १२xव्यक्त,

अस्या येऽक्षांशास्तदेव रमानम्। वा तावेव पक्षौ यदि त्रिगुणितौ तदा

ज्यार X त्रि/कोज्यार= रतुल्याक्षांशस्पर्शरेखा, स्पर्शरेखातः स्वापकरणेन रतुल्या- क्षांशोऽर्थात्तद्देशीयाक्षांशमानमेव रमानम् । ततो य मानज्ञानं सुगममेवेति ॥

अथ यत्क्रान्तिवृत्ताधारं भचक्रचलनं तदेव निरूपितरविमार्गरूपक्रान्तिवृत्तमिति निर्णयः | ध्रुवस्थाने कदम्बं, याम्योत्तरवृत्तस्थाने कदम्बप्रोतवृत्तं, नाड़ीवृत्तस्थाने क्रान्तिवृत्तमक्षज्यास्थाने हक्षेपञ्च नीत्वा चन्द्रभगणोपपत्तौ नाड़ीवृत्तधरातलान्तर- ज्ञानं ततो ग्रहगोलीयक्रान्त्यानयनार्थं या युक्ति: प्रदर्शिता सैवाऽत्राप्यंनुसन्धेया