पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकरः ३३ अत्रोपपत्तिः कुजगुर्गनीनां शीघ्रोच्चं रविरेवाताि. शत्रोच्चस्थाने ने परनन्द भवेत् । तत्र वेरधिकगतित्वात्तेभ्योऽग्रनो गच्छति यदा कन्यांमुख्यमतरं भवे तदा रविमामीप्यवशेन तेषां रात्रिशेषं पूर्वदिश्युदयो दृश्यते, तेन काननुन्ये स्पष्टशत्रवेन्द्रांशे यफलचापं तेन कालांशा युतस्तदा तेषां ग्रहाणामुदयकेन्द्रांश भवेरिति । यथा यदि त्रिज्यया कालांशतुल्यस्त्रष्ट केन्द्रांशज्या लभ्यते तदाऽन्यफलज्यया । श्रज्या जलांश fछ जाता कालांशयस्वष्टकेन्द्रांशजनितफलज्या = त्रि. अस्याश्चाप कालांशयुतं तदा कुजगुरुनोनामुदयकेन्द्रांशा भवन्तीत्येतावता ‘कालांशीवःऽन्त्यफलज्ययाऽनी त्रिभज्ययाऽऽप्राप्तफनस्य चापम् । कलांशयुक्तं चलकेन्द्रभागः समुद्गमे मन्दकुजेज्यानाम् ॥। “ विशेपसूत्रमुपपद्यते । अत्र प्रतीत्यर्थं गणितं प्रदश्यंते यथा कुजज्यान्त्यफलज्या= ८१, तत्कालांशः=१७, कालांशयाः ३५, त्रिज्या= १२०, तदा =****=:फलज्था=२६. एतच्चापं कलशघ्या.अफज्या. ३५४८१ =११ ’ कालांश १७ युतं तदा ११+१७८२८°=कुजस्योदयकेन्द्रांशाः एवं गुरुशन्योरपि तदुदयकेन्द्रांशा नेया इति । बुघशुक्रयोस्तुल्य एव मध्यरविः एतत्तुल्यमेव मन्दस्पष्टं बुधं शुक्रे वा मत्वा स्पष्टेन बुधेन, शुक्रेण सह कालांशतुल्येऽन्तरे पश्चिमायां दिशि तदुदयो दृश्येत, ततः कालांशज्या =स्पकेज्या, अस्याश्चापं कालांशसहितं तदा प्रथमपदे पश्चिमोदय .त्रि. ऑफलज्य केन्द्रांशाः स्युः । द्वितीययदे वक्रतां प्राप्य रवेरल्पगतित्वात्तत्रैवास्तं गच्छतः । तृतीय पदे तयोः पुनरुदयो भवति, नोचस्थाने तयोः परमास्तं गतत्वाद्रात्रिशेषे पूर्वदिशि स चोदयो दृश्यते । चतुर्थपदे तयोः कालांशान्तरे स्थितत्वात्तत्रेवास्तस्तेन सूर्योदय केन्द्रांशः=चा-कालांश+१८०=च+(१८०- कालांश) एतेने ‘ज्ञशुक्रयोस्तु त्रिभशिञ्जिनीम्नोकालांशजीवाऽन्यफलज्ययाऽश्न । चापं स्वकासांश तनभाधंयुक्त परैन्द्र-द्गमने स्वकेन्द्रम् ।" ति तदीय सूत्रमुषपचते। प्रतीत्ययं गणितं प्रदश्यते । बुधस्यान्यफलज्याः =४४, त्रिज्या=१२० ,