पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ ब्राह्मस्फुटसिद्धान्ते व्य इममे रात दिन और गए दिन आते हैं। शेष को साठ से गुणा कर गति से भाग देने से घटी होती है। द्धिान्त शिरोमणि में ‘ग्रहकला : सरवीन्दुकला हृताः' इत्यादि मे भान्करा चयं भी इसी बात को कहते हैं. ॥ ६१ ॥ । इदानीं तिथ्यानयनमाह अकनचन्द्रलिप्ताः खयमस्वर ७२० भाजिताः फलं तिथयः। गतगम्ये षष्टिगुणे भृत्तयन्तरभाजिते घटिकाः ॥ ६२ ॥ वा. भा.-इदानीं तिथ्यानयनार्थमार्यामाह स्पष्टार्थायमार्या अमावास्यान्ते चन्द्र-सूर्यो तुल्यवेकसूत्रगौ भवतस्तत्र प्रतिदिनं पश्चादवलम्बते । तस्माद्रविमुक्ति विशोध्य गत्योरन्तरं सिद्धं भवति यस्मादमावास्यान्तात् द्वावपि प्रवृत्तौ तयोश्चान्तरे द्वादशभिर्भागैरेका तिथिर्भवति । यतश्च चक्रांशकानां त्रिंशद्भागेन द्वादशभागा भवन्ति । तयोश्चान्तरे चक्रममावास्यान्ते भवति द्वादशभिश्च भागैः खयमस्वरसंख्या लिप्ता भवति । अतोऽनचन्द्रलिप्ता खयमस्वरभाजितापलं तिथीत्युक्तम् शेषेण सह त्रैराशिकं यदि भुक्तान्तरेण षष्टिघटिका लम्यन्ते तच्छेषाभिलिप्ताभिः कियत् इति शेषं प्राग्वत् । अथ सूर्यो गोलाध्यायेपि त्रिदिवसप्रतिपादने विस्तरेण मया व्यारख्यात एवेति । रवि चन्द्रांतरदर्शनार्थमाह । वि. भा–अकोनचन्द्रलिप्ताः (विचन्द्रान्तरकलाः) खयमस्वरभाजिताः (७२० एभिर्भक्ताः) फलं गततिथयो भवन्ति, गता हराच्छुद्धास्तदा गम्या भवन्ति, गतगम्यकले षष्ट्या गुणिते भुक्तयन्तरभाजिते (रविचन्द्रगत्यन्तरकलाभिर्भक्ते ) तदा गतघटिका गम्यघटिकाश्च भवन्तीति ॥ ६२ ॥ अमान्ते रविचन्द्रावेकत्रैव भवतः (दशेः सूर्येन्दुसङ्गम इत्युक्तः) ततोऽनन्तरं चन्द्रोऽधिकगतित्वादग्रतो गच्छति, एवं गच्छन् चन्द्रः पुना रविणा सह यदा मिलति तदा द्वितीयोऽमान्तश्चान्द्रमासतश्च भवति तत्र च रविचन्द्रयोर्गत्यन्तरांशाः ३६०, ततोऽनुपातो यदि रविचन्द्रगत्यन्तरांशेन ३६० तत्तुल्येन त्रिंशत्तिथयो (चान्द्रमासस्य त्रिंशत्तिथ्यात्मकत्वात्) लभ्यन्ते तदेष्टरविचन्द्रगत्यन्तरेण किमिति फलं गतास्तिथयस्तत्स्वरूपम= ३०४रविचन्द्रन्तरांश_३०४ रविचंद्रन्तरांश ४२ ३६ ३६०२ ६०रविचन्द्रान्त रांश रविचन्द्रान्तरकला – =_ शे गतति+ अत्र शेषं ७२० ७२० ७२० वत्तं मानतिथेगंतावयवरूपम । तत् हराच्छुद्धं तदा वर्तमानतिथेर्भाग्यावयवो