पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ ब्रह्मस्फुटसिद्धान्ते वहुत्वात् (अधिकत्वान्पृथुत्वादृ) इह (स्पष्टगत्यध्याये) नोक्तानि (न कथितानि) स्पष्टगत्यत्तरेऽध्यायेऽभिधास्यामीति ॥ ६७ ॥ अब शेष विषयों को स्फुटगत्युत्तराध्याय में कहता हूं इसके लिये कहते हैं हि- भा.--संक्रान्तिक्राल-नक्षत्र-तिथि-करण-ऽयनिपात आदि का अन्तकाल निर्णय करने के लिये गणितों को यहां स्पष्टगति अध्याय के बहुत्व (विस्तृतित्व) के कारण नहीं कहा गया है, पष्टगत्युत्तर नामक अध्याय में कहूँगा इति ।। ६७ ।। इदानीमध्यायोपसंहारमाह ज्यापरिधिस्पष्टीकरणदिनगतिवरार्धभतिथिकरणेषु । स्फुटमतिरध्यायः सप्तषष्टिरार्याद्वितीयोऽयम् ॥ ६८ ॥ वा. भा. –इति भट्टमधुसूदनसुतचतुर्वेदपृथुस्वामिकृते ब्रह्मसिद्धान्तभाष्ये द्वितीयः अयमध्यायो ग्रन्थशतैर्नवभि व्याख्यातः द्वितीयः । स्वदेशराश्युदयैर्योंलग्नं जानाति तृतीयःलग्नाद्धटिका योजनानि चतुर्थःदिनगतछायां पञ्चमः, दिनशेषा च्छायां षष्टः तव्कालाच्छायां सप्तमः एवमत्र सप्तप्रश्नाः । वि. भा.-ज्यासाधनम्, स्फुटपरिध्यानयनम् । ग्रहादिस्पष्टीकरणम् । दिन- गतिसाधनम् । चरखण्ड नक्षत्रतथि करणानां साधनानि, एतेषु विषयेषु सप्तषष्टि रार्याः ( सप्तषष्टि संख्यकार्या छन्दसा ) अयं द्वितीयोऽध्यायः स्फुटगतिः (स्फुट गतिनामकः) समाप्त गत इति शेषः ॥ ६८ ॥ इति श्रीब्राह्मस्फुट सिद्धान्ते स्पष्टाधिकारो द्वितीयः समाप्तः । अब अध्याय के उपसंहार को कहते हैं । हि.भा---ज्यासघन स्फुटपरिध्यानयन, ग्रहादि स्पष्टीकरण, दिनगति साधन, चराउँ नक्षत्र-तथि-करणों के साधन, इन विषयों में सड़सठ ६७ आर्या छन्द से स्फुटगति नामक द्वितीय अध्याय समाप्त सुआ ॥ ६८ ॥ इति श्री ब्राह्मस्फुट सिद्धान्त में स्पष्टाधिकार द्वितीय (अधिकार) समाप्त हुआ ।