पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ कृत्क्रान्तिवशेन दिग्भेद उपपद्यते । उत्तरायणे प्रतिक्षणमुद्गमनादर्कस्य छायाने दक्षिणेन वलति । तत्सूत्रमपि यावच्चलितं तावदुत्तरेण संचाल्यते । येन समपूर्वेण भवति प्रथमवन्दोः दक्षिणेन दक्षिणानयने च तदवच्छायामंडलपरिणतक्रान्तिज्यया अग्रया वा तद्युज्यते । यतः स्वमंडले तावदेव व्यासधैस्तत्र बिन्द्वन्तरालक्रान्तिज्या परिणामे यत्रैराशिकं तद। तिस्पष्टं तय च बिन्दुचालने युज्यते । निरक्षे क्षितिजो- स्मंडलयोरेकत्वात् साक्षे च तद्दादप्रयैव युज्यते । अग्राकरणं च कथ्यमानवासन- येति । त्रिछायाग्रहो यः क्रान्त्यक्षांशैविना दिशो यो वेत्ति तस्योत्तरमाह ॥१॥ वि- भा.-पूर्वापरयोः कपालयोस्तुल्यच्छायाग्रयोर्यो बिन्दू भवतस्तत्राऽऽद्यः (प्रथमबिन्दुः अपरादिक् (पश्चिमा दिक्) अन्यः (द्वितीयो बिन्दु) पूर्वादिक्, क्रान्तिवशात् (पूर्वापरकपालयोस्तुल्यच्छायाग्रयो यं क्रान्ती भवतस्तद्वशद्दे उत्पद्यते इत्यध्याहारंस्) तन्मध्यात् (तयोश्छायाग्रयोर्मध्यं तन्मध्यं तस्मात्) शङ्कतलं (शङ्कमूलंयावद्या रेखा तत्र) इतरे (दक्षिणोत्तरे ककुभौ) भवतः । अत्रैतदुक्त भवति जलादिसमीकृतायां भूमाविष्टदिने तन्मध्यच्छायाव्यासार्धेन वृत्तं विलिख्य तत्केन्द्रे द्वादशाङ्गुलशङ्कुः स्थाप्यः पूर्वं कपालस्थे सूर्यं तस्य शोश्छायाग्न तवृत्तपरिघो यत्र लगति स बिन्दुः स्थूलपश्चिमादिक् पश्चिमकपालस्थे रवौ तस्यैव शोश्छायाग्न पूर्वभागे तवृत्तपरिधौ यत्र निगैच्छति स बिन्दुः स्थूलपूर्वादिकु, स्थूलपूर्वपश्चिम बिन्दुगता रेखा स्थूलपूर्वापरा, तस्यां तयोश्छायाग्नयोर्मध्यं यत्तस्माच्छङ्कुमूलगतारेखा दक्षिणोत्तरा भवतीति ॥१॥ अत्रोपपत्तिः त्रिज्याक्रां अथ छायाप्रवेशनिर्गमकालिकक्रान्त्योरसमत्वात् .अर्थात =अग्रा, त्रिज्याक्र =अग्रो,अत्र क्रां= छायाप्रवेशकालिकक्रान्तिः । क्र=छायानिर्गमकालिक त्रिज्याक्रांत्रिज्याक्रां त्रि कान्तिः। अग्नयोरन्तरेण '-'~. = - (ज्या-ज्याक्रां ज्यलं =अग्न-प्रग्रा=अग्रान्तरम् । एतत् छायाकर्णगोले समानीयते, यदि त्रिज्या व्यासाचे इदमग्नान्तरं लभ्यते तदा छायाकर्णव्यासाचे किं समागच्छति छायाकर्ण अपालायाशय- त्रज्याक्रां~ज्या), = छाक (ज्याक्रां-ज्याक्र), एतदन्तरचालनवशाद् वास्तवपूर्वापररेखायाः समानान्तररेखाया ज्ञानं भवेत्ततः केन्द्रबिन्दुवतस्तत्समानान्तरा रेखा वास्तवपूर्वापरा रेखा भवेत् । ‘छायानिर्गमन- प्रबेस्रसमयार्कन्तिजीवान्तरं कृष्णं स्वश्रवणेन लम्बकहृतं स्यादङ्गुलाब