पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः २६५ पूर्वायररेखातो याबत्यन्तरे उतरेणार्कोदयः पूर्वस्यां दिशि भवति तावत्येवान्तरे परेण दक्षिणं त च्छायाम् भवति ।वृत्तमध्यसंस्थितम्य शक: ततः स्वाहोरात्रवृतगत्या यथाऽर्को दक्षिणे नीया अक्षवशादेवं छायावृत्तमुदग्याति वैपरीत्यानतो यदर्कः सम- मंडलरेखायां भवति, पूर्वेण तदा छायाग्र' परेण सममण्डलरेखायां भवति । यदारों याम्योत्तररेखागतो दक्षिणेन तदा छायाग्रमपि पूर्वेण सममण्डलरेखायामेव। एवं क्रमेणोत्तरतः पुनरस्यां दिशि यावत्यस्तमयः पूर्वस्यां दिशि तद्वत्तावति दक्षिणेन छायाग्रस्तमयः एवं सममण्डलदक्षिणगेऽर्के यदा पुनः सममण्डल न विशति । तदा याम्योत्तररेखयार्क उत्तरेण यदा भवति तदा छायादक्षिणेन तत्रैव रेखायां भवति । एतच्च भाश्चतुर्विंशतेनू नो यश्राक्षस्तत्र संभवति । एवमुत्तरगोलेऽत्रश्यं छायाग्रभ्रम वृत्तखंडे दक्षिणाभिमुखं संभवति । दक्षिणगोले चोत्तराभिमुखं सर्वदा वासना वैपरीत्यात्। अतश्छायाग्रगवशं छायाग्रभुमवृत्तपृष्ठगानि भवन्ति । तेश्च मत्स्य द्वयमुत्पद्यते । तस्य छायाश्रमवृत्तपृष्ठगानि भवन्ति । तैश्च यन्मत्स्यद्वयमुत्पद्यते तस्य छायाग्रभुमवृत्ताद्वहिमुखे वृत्तान्तः पुच्छे। अतो वृत्तमध्ये सूत्रद्वययुतिः परिध्यावेष्टनवशात्, सा च दक्षिणाभिमुखे आयाभ्रमवृत्तखंडे दक्षिणेन यास्यतीति कृत्वोक्तं सोत्तरगोले याम्यःशंकुतलादिति । यतः प्राच्यपरायां शंभुरुत्तराभिमुखे चोत्तरेण, अतएवोक्तं दक्षिणे सौम्येति त्रिछायाग्रञ्च यः न्यक्षांशैवना प्रमणं छायाग्रहो वेति मध्याह्नछायां वेति अस्य प्रश्नद्वयस्योत्तरमाह । छायाग्रस्योक्तयो वृत्तपरिधिसूत्रयुतेः सैव छायाप्रभ्रमरेखा एतदुक्तं भवति । त्रिछायाग्रजमत्स्यद्वयमध्यगसूत्रयोर्यः संपातः प्रगाणप्रदशितस्तन्मध्ये कृत्वा तच्छायाग्रगतशिरःस्पृक् यद्दत्तं भवति तत्र दिमध्यस्थितस्य संः छायाग्रे भ्रमति वासना चास्माभिः प्रागाद्यायामत्रैवोक्ता । मध्यछायान्तरमित्यत आह । शंकुमंडलयोरिति यत्र छाया भ्रममण्डनं यच्च शंकॅमूलं तयोर्यावदन्तरमित्यर्थः, तच्चान्तर मुदगितरं मध्यछायाप्रमाणं याम्योत्तररेखायामन्तर गूदते इत्यर्थः । अत्रापि वासना प्रागाद्यायामेव भद्रंशता । छायाश्रमपरिधेः संस्थान प्रदर्शनात्तया युज्यते, इति यच्यान' इट्स कान्यक्षज्ञ दिशो विजानातीत्यस्योतर मार्याद्वयेनाह ॥२-३।। वि. भा-इष्टदिने दिग्मध्यस्वसङ्कभिन्नफलदातुं । यायात्रयं शत्या । तदग्रबिन्दुत्रयैरिष्टप्रमाणेन ककटकेन वृत्तत्रयं विलिख्य तवोपेन मत्स्यद्भयमुत्पाच तन्मुखपुच्छमध्यगतरेखयोर्यत्र युतिः सोत्तरमोने याम्या (दक्षिणा ) दिष् या यदि जिनाल्पाको दे कदाचिल्छ मूलाद्दक्षिणे त्या स मुतिर्भवति तदा सा सौम्या (उत्तर) दिग् ऊ या, सूत्रयुतेर्मत्स्यद्वयमुखपुच्छनिर्गतसूत्रशुतेर्यो वृतपरिधिः सोऽग्रस्पृक् (छायाग्रस्पगैकारि) भवति, अत: परिधिरेत्संग आयाभ्रमणरेखा भवति, शङ्मण्डलयो (शङ्.भूलध्याभ्रमणवृत्तयो) पंदन्तरं सैब भष्यण्वाया भवति सोदर् (उत्तर) वैतरह (दक्षिण) भवत्, बिनाधिकारों से मध्यवथा सहोत रा