पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ त्रिप्रश्नायिकाः विशेष मूलं प्राच्यपरा कोटिदिग्ग्रहणमप्युपपन्नं चैतत् सर्वं गोले प्रदर्शयेदिति ।। गुकुछायाभ्रमणो दिग्ज्ञो वा नीत्यस्योत्तरमाह ॥४-५।। वि. भा.-अकग्रा छायाकर्णगुण, व्यासदलहृता (त्रिज्या भक्ता) तदा छायावृत्त कांग्रा (कर्णवृत्ताग्रा) भवेत् । विषुवच्छाया (पलभा) मदा याम्या (दक्षिण) भवेत्, तदन्तरैक्यं (कर्णवृत्ताग्रा पलभयोभिन्नदिशोरन्तरमेकदिशोयगः) तदा संस्करदिक्को भुजो भवतीति ॥४॥ स्वोदयास्तसूत्रपूर्वापरसूत्रयोरन्तरमग्रा, शकुसूलात्स्वदयास्तमूत्र परिलम्बः शकुतलम् । अग्नाशङ्कुतलयोः संस्कारेण शङ्कुमूलात्पूर्वापरसूत्रो परिलम्बो भुजो भवति, त्रिज्याव्यासधै यदि त्रिज्यागोयाङग्रा लभ्यते तदा अग्रा xछयाकणं छायाकरणं किं समागच्छति । छायाकर्णवृत्ताग्राः = , छायाकर्ण गोले शकुतलं पलमातुल्यं भवति कथमिति प्रदश्यंते अथ पलभा-शङ्कु. शकुतल, १२ १२xत्रि पलभा-१२-त्रि, परन्तु शङ्कु उत्थापनेन १२xछाक शक्तय, छायाकर्णयासा छकर्ण परिणाप्यते पलभा-१२-त्रि xछाक १२xछाकxत्रि ==पलभा=शकुंतलम् । अतश्छायाकर्ण गोलेऽप्रापलभयोः संस्कारेण भुजो भवेत् । यतः अमा+शकुतल=भुजः । भास्कराचार्येण छयानं पूर्वापररेखयोरन्तरं भुज इति स्वीकृत्य छयकशंवताग्रा व्यस्तगोला पलभा चोत्तरा कल्पिता, आचार्येण लघुशकुसूलपूर्वापररेखयोरन्तरं भुब इति स्त्रीत्याग्रा पलमे यथा दिक्के एव स्थापिते, भुजस्याम् इत्यस्याने सम्बन्ध इति ॥४॥ , ' अत्र द्वादशज.व छइ ने शुबानवचन को कहते हैं हि. भा. रवि की अग्रा को या कर्ण से मुखा कर त्रिज्या से भाप देने से क्या वृत्त में रवि श्री अम्रा होती है, पसमा चर्चचा दक्षिण दिशा की होती है, उन दोनों का अन्तर पौर योंग (कर्णवृत्ताशा और प्रसव के भिन्न दिखा में अन्तर बौर एक दिशा में बोन) करने से संस्कार दिशा का मुब होता है इति । स्वोदयास्तसूत्र और पूर्वाचरसूत्र न अन्तर प्रज्ञा ३ गुंत हे पूववरक्षेत्र के