पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ ब्राह्मस्फुटसिद्धान्ते परमामद्य. मि परमापद्य . म ='w®q° १'भ= ज्यजनि= त्रि = ज्या (मेघदय4वृषोदय + मिथु- मिथुनाद्य पूरमपE. दोदय) यहां श्यामे, ज्याघू, ज्यामि. भेर्यादिराशिया, पूर्व सघितोदय मानज्याओं के चाप को प्रघोऽध: शुद्ध करने से मेषादि राशियों ये लछुदयमहन् होते हैं । मिळालशेखर मे ‘अभ्य घृज्य विनिः क्रियङ्पनि ष्ठनाज्याह्ना' इत्यादि. मनुपपनि में लिखित इलोक से, श्रीपति नया सिद्धान्त शिरोमणि में 'सेपादिजीस्त्रिभृद्यम्य’ इयदि संस्कृतोपपनि में लिखित इलोक मे भान्तरात्रयं भी आचार्योक्तानुरूप ही कहते हैं, नूयं मिद्धान्तकार भी इसी तद् कहते है इति ॥ १५ ॥ इदानीं प्रकारान्तरेण् लङ्कोदयसाधनमाह । ज्याधर्गात् क्रान्तिज्या वर्गानात्तत्पदाहता त्रिज्या। स्वाहोरात्राभंहृताचाघश्चापान्तराण्यथवा ॥१६॥ वा. भा. - भेषज्यावर्गात् क्रांतिज्यावर्ग विशोध्य मूलं ग्राह्यम् । तेन त्रिज्यां हत्वा स्वाहोरात्रार्जुन विभजेत् । फलं मेषोदयकोटि व्यासार्थं निष्पन्नं । एवं स्वजीवा- क्रान्तिज्याभ्यां वृषमिथुनयोरपि स्वोदयकोटि: ततस्तासां चापानि कृत्वा स्वाधो विशोध्य प्राग्वङ्गिरक्षोदयप्राणा भवन्ति । अथवानेन प्रकारेणोत्पन्नेयं वासना पूर्वप्रदर्शितेषु वृत्तेषु स्वजीवा कार्या स्वक्रान्तिज्या ततः स्वकर्णवर्गेभ्यः स्वभुज वर्गान्विशोध्य स्वकोटि वर्गा अवशिष्यन्ते । तेषां पदानि स्वकोटयः स्वाहोरात्राणि निष्पन्नानि ततस्त्रैराशिकं यदि स्वाहोरात्रवृत्तेषु तावत्यः कोटयः तदा त्रिज्या वृत्तेषु कियत्यः इति पृथक् फलानि व्यासावृनकोटयो मेषवृषमिथुनोदयाम् यतोस्नियंगपमंडलमुदक स्थितम् । अतः स्वजीवा प्राणा न तेषामुदया भवन्ति । अन्यथा निरक्षदेशे पंचघटिका राश्युदया-अभविष्यन् । शेषा वासना प्रागाद्यायां कुरुते। लग्नमुदयो स्वैरिति प्रश्नं विवक्ष्य निरक्षोदयैः स्वचर खडकॅ२च स्वोदय वि. मा.--ज्यावर्गात् (मादिराशिज्यावर्गान) तुन्तिज्यावर्गहीनात्पदं (मूल) यत्तेन त्रिज्यागुणिता स्वाहोरात्रार्धहृता (स्वयुज्याभक्ता) अघशापान्तराणि चापानामधोऽधः शोधनेन यानि चापानि तानि, अथवा (प्रकारान्तरेण) लङ्कोदय मानानि भवन्तीति ।। १६ ।। अथ मेघान्तभुजांशाःकर्म एको भुजः। मेषान्तक्रान्तिद्वितीयो भुजः। तद्विषुवां शस्तस्सङ्कोदयमानं वा कोटिस्तृतीयो सुजः । एवं वृषान्तमिथुनान्तेऽपि तत्तद्भुजांश-