पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ ब्रह्मस्फुटसिद्धान्ते और नाडीवृत के सन्त पर्यंत नत्रयंश, मेषान्हविषुवांश इन भुजों से उत्पन्न त्रिभुज के श्याक्षेत्र (त्रिज्या करी, वियुशंगज्या भुज, उसको कोटिज्या कोटि इन तीनों भुजों से उत्पन्न) नोल केन्द्र से फ्रान्तिज्या मूल नक युज्या कर्ण, व्यक्षोदयलवघ्या भुज, गोल केन्द्र मे भुजां गज्या मूल पर्यन्न कोटि इन तीनों भुजों से उन्पन्न विभुज के सजातीय हैं इसलिये अनुपात करते हैं यदि मेष लघुब्या में मेषान्त ध्यक्षे दयलबःया पाते हैं तो त्रिज्या में क्या इस अनु पात मे मैयान्न विपुवांग या मेषान्त लङ्कोदयज्या आती है–व्यक्षोदयलवज्या. त्रि मे द्य 1/मेपान्तज्य - मेऊया . त्रि = , वृषान्तज्या'-भृतांज्यादि = मेदयज्याइसीतरह वृ द्यु = ज्या (मेघदय संवृषोदय) इनी तरह मिथुनान्त में भी होता है, इनके चापों को अघो ऽवः शुद्ध करने से मेषादि राशियों के लङ्कोदय मान होते हैं। सिद्धान्त शेखर में श्रीपति "तत् क्रान्तिज्याकृति विरहितात्' इत्यादि मन छुनोपदनि में लिखित इलोक से भास्कराचार्य भी “एकस्य राशेधं इतीज्यका या” इत्यादि संस्कृतोपपत्ति में लिखित इलोक से आचार्योक्तानुरूप ही कहते हैं इति ।१६ ॥ इदानों स्वदेशोदयसाधनमाह स्वचरासुभिनयुताः क्रमोत्क्रमस्यैः क्रमोमस्थास्ते । उदयप्राण व्यस्ताश्चकं तात्कालिकं कृत्वा ॥ १७ ॥ वा. भा.--स्वचरखंडकें रूनयुताः किंभूताः क्रमोत्क्रमस्था अनन्तरं प्रक्रांताः निरक्षोदयाः किंभूतंश्चासुभिः क्रमक्रमस्थैः एवं कृते कि भवति। उदयप्राणाः भवन्ति । स्वदेशे राश्युदया इत्ययंः ते च द्वादशा भवन्ति । एतदुक्त भवति । निर क्षोदयान्मेषवृषमिथुनानि संस्थाप्य क्रमेण तत उत्क्रमेण संस्थाप्यंते चरखंड कानि तेषां पारर्वतः तद्वत्तेन त्रीण्येव चरखण्डकानि शोध्यंते यथा स्वं तत उत्क्रम स्थादिषु मेषादिषु चरखंड कान्युत्क्रमस्थान्येव योज्यन्ते । एवं मेषादीनां मानं स्वदेशे राश्युदया भवन्ति । व्यस्तास्तुलादीनां स्वदेशोदया भवन्ति । तत्रैवं जातं मेषमीन योस्तुल्योदयकालः एवं वृषकुम्भयोमिथुनमकरयोः कर्कधनुसिंहवृश्चिकयोः कन्या तुलयोरित्यर्कस्तत्कालिकं कृत्वा इत्येतत्सूचकखण्डकस्य कृतमुत्तरमत्र सम्बद्धं भविष्यतीति । अत्र या वासना मेषादीन या स्व कोटयः उन्मंडलप्रापिष्यः प्राक् प्रद शिता तासां संख्याचापानि यानि स्वाहोरात्रवृत्तगतानि तेषां ये प्राणास्तैरुदय स्तेषां मेषादीनां प्रतिपादितः । एवं स्वदेशे पुनः तिर्यगक्षवशात् विषुवन्मंडलस्य च तद्वक्षेन स्वाहोरात्रवृत्तानां तत्र मेषादीनां त्रयाणां स्वोदयकोटयोऽपचीयन्ते तद पचयाञ्चापानामथ पंचभिर्भवति अपचयश्च स्वे स्वाहोरात्रवृत्ते चरखंडतुल्ये तच्चरव्रतानि निरक्षमेषवृषमिथुनादय: कालेभ्यो विशोध्यन्ते । यावद्विषुवन्मंडल