पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ ब्राह्मस्फुटसिद्धान्ते असुषु पूर्वानीतभोग्यासु प्रमाणेषु प्रक्षिप्य संयोज्य स्थापयेत् । तदविरुकलोदयवधं लग्नभुक्तकला तदधिष्ठित उदयासवश्च अनयोर्वधः, तं अष्टादशशतकलामिभक्त लब्धासवः लग्नभुक्तासवः पूर्वानीतेषु असुषु प्रक्षेप्याः तदा इष्टघटिकासवो भवन्ति ‘सूर्योदयमारभ्य आसां घटीनां सावनार्कमत्वात् असकृत् कर्म कर्तव्यं सावनेष्टया घटिकया वा । अत्रोपपत्तिः । ४ "अत्र’ अर्कस्य भोग्यः तनुभृक्तयुक्तो मध्योदयाद्भः समयो विलग्नात् "इति भास्करीयलग्नात् कालानयनविधानेन तात्कालिकार्कस्य भोग्यासून लग्नस्य भुक्तासूनां च तदन्तरालयरायुदयास्विनाश्च समाहारेण तात्कालिकाकपरिगता होरात्रवृत्तक्षितिजवृत्त सम्पातावधिसावनेश्वघटिका प्रमाणा भवनोति गोले प्रत्य क्षमेव स्पष्टम् । ल=लग्नम् N र=तात्कालिक रवि कं= रविंराशेरन्तः कच =तन्तरालराशयः रस=सावनेष्टधट्यः स=व्युपरिगताहारोत्रवृतक्षितिजवृत्ति सपातः । अत्र रस चापात्मकेषु प्राणेषु रक चापासवः कच चापासवस्तया चल ॐ चापासव वर्तन्ते तदर्यमाचार्येणेह = रकचापासवः रावरादयभुक्तक उ अ _ १८०० भोग्यासु । एवं लग्नमुक्तासवः चल चापासवः = , एवं च उअxलग्नभुक्तफल १८०० क ख पूर्णराश्युदयासवद् ये स्युस्तान् सर्वान् संयोज्य रविसावनेष्टघटिकासु मानं भवात । एषामसूनां चलत्वादसकृत्कर्मकरणेन स्फुटं साबनेट्घटोमन भवति । अतएव भास्कराचार्याः । "लग्नाद्यामिष्टघटिका यदि सावनास्तास्तात्कालिकार्क करणेन भवेयुराक्ष्ये" इति गोले विशेषं विहितवन्तः॥ २१-२२-२३ ॥ भी. भा.-पूर्व अन्य में तात्कासित्र सुर्य और इष्ट काल दान कर सम्न बनाया गया