पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रनाथकारः इदानमिष्टश्चकृमातृ । गतशेषाल्पस्यान्हः सौम्येतरगोत्रयोश्चरा धन । ऊनाधिकस्य जीवा स्वाहोरात्रार्धसंगुणिता ॥२५॥ त्रिज्याहृता युना क्षितिध्यया सौम्ययास्ययोश्छेदः । वेदोऽवलम्बकगुणो ध्यासार्धविभाजितः शंकुः ॥२६॥ वा. भा.ज्यत्राभीष्टफाले दिनगतच्छायां कर्तुमिष्यते । नानुकालिकेदिन गतकालो ऽल्पः क्रि शेषात्तयोर्योऽन्यः स गृह्यते तस्य दिनगतम्य बाल्याद्री जीवा कार्या कि भूतभ्रराधेनोनाधिकम्य उत्तरगोले चरदलं घटिकाभिरुनस्य याम्ये युतस्य ततः सा जीवा स्वाहोरात्रार्धसंगुणिता त्रिज्याहृता सती युना कार्या कये स्याह क्षितिज्यया यथासंख्यं मौम्ययाम्यगोलयोः म्यितेऽर्के छेदो भव॥ । अत्र वास- नास्वदेशाक्षग्रयोगोंले विन्यस्य प्रदर्शयेत् । तद्यथाभीष्ट दिनस्वाहोरात्रं धटिकांकित विन्यस्याग्राः मूत्रे च दक्षिणोत्तरायते प्राग्वद् बध्वा क्षितिजमण्डले पूर्वापरयोम्नदग्र यो पूर्वापरयोर्मध्ये उदयाम्नसूत्रं च । बध्वा उन्मण्डल स्वाहोरात्रसंपातयोः पूर्व परायतं निरक्षोदयास्तसूत्रं च बध्नीयात् । एवं स्थिते क्षितिजस्वाहोरात्रसंपातात् यावत्यो घटिका दिनगताः तावत्यः स्वाहोरात्रवृत्तेन संगुणय्य तदने कोऽपि लक्षितं चिह्न कार्य तावानुदयस्तत्र काले रविगतिघटिका एव ताभ्यश्नरदलधटिका उत्तरगोले शोध्यन्ते यत उन्मण्डालावधेरुपर्योधश्च क्रमज्या प्रवर्तते । तन्चन- मंडलमुपरिक्षितिजात्स्यितम् चरदलाख्येन । स्वाहोरात्रखंडलकेनासनदेवं विमोध्यने क्षितिजाकतरस्थितस्वाहोरात्रखण्डात् । येन शेषघटिकानां या ज्या तस्योन्मंडला- वषि भवति । दक्षिणगोले चरदलघटिक योज्यन्ते दिनगते काले मनः क्षितिजादध उन्मण्डलं तच्च क्रमस्य प्रवृत्ती रवेरुन्मण्डलाक्रांतस्थितं स्वाहोरात्रसंडे संगृहीतं भवति तस्य ज्योन्मंडलावधि भवति । व्यासवंवृत्तकल्पनाशः सतः स्वाहोरात्रवृते परिणम्यते तदर्यमिदं त्रैराशिकं यदि व्यासार्घवृत्त एतावतो स्वाहोरात्रे कियतीति फलं स्वाहोरात्रवृत्तनिष्पन्नरव्युन्मंडलान्तरज्या भवति । स्वक्षितिजाऊनरज्या च स्वाहोरात्र निष्पन्नेष्यते । अतः सौम्यगोले क्षितिज्यायुना क्रियते क्षिभिजस्याधः स्थितत्वात्, क्षितिज्यया होना जियते येन स्वक्षितिजावषेज्यं भवति संव स्वाहो- रात्रेऽभीष्टज्योच्यते स्वक्षितिज्या आर्यभटादिध्वस्मत्सिद्धान्ते न वेद इत्यभि- धीयते । तावत्प्रमाणं सूक्त' मेषतुलादौ क्षितिज्यया युतं सत् द्विगुणं वा तत् सूत्रस्यैकमनं रविषिले स्वाहोरात्रवृत्ते गप्पा द्वितीयमत्रं निरक्षक्षितिषेधः