पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिका ३२७ वा. भा.अभ्यधिकस्य क्रमज्याभ्यधिकक्रमज्या छायानयनेन वा घटिका पंचदशभ्योऽधिका भवन्ति । तासां क्रमज्येत्यर्थः । तया संयनव्यामार्धमरक- मजीवा तदा भवतीति यावत् । एवं नतकालानयने घनुषां संयुतं कार्यम् । एनदुक्तं भवति । फलोनाऽन्त्या यदि व्यासार्धादधिका भवति तदधिकक्रमघनुषा ब्यमात्रं धनुरधिकं कृत्वोत्क्रमचापं तदाऽयमर्थः सूत्रे सवासभिको व्याख्यायते । अथ तत्रस्थ- रवेरुन्नतकलानयने तद्विशेषकर्म तदुत्तरार्यार्जुनाह । व्यस्तविशुद्धौ हीनश्चरासवः पूर्ववच्छेषम् । लब्धं सौम्ये क्षित्रिज्यया होन म्युिक्तं तत्र च क्षितिज्याचिका भवति । तदा विपरीतसाधनं कृत्वा गुणितं व्यासा धेन स्वाहोरात्राद्धद् घनुर्यद्भवति तस्य ये प्राणाः तैः सर्वदा हीनाश्चरासवः कार्याः एवं कृते तत्र काले दिनगतकालशेषो भवत। एवमादिष्टं कर्म यत्र यत्र च संभवति तत्र तत्रास्माभिः पूर्वमेव व्याख्यातो वासनया सह । उन्नतळालाच्छायनपने तत्र प्रदेशे यत्कर्म तत्पूर्वमेवोक्तमल्पः, प्रश्नासूनमित्यनयायंयाचार्येण तथा वासनिको मया व्याख्यातः । पूर्ववच्छेषमिति स मयात्र शेष एव प्रदाशत इति प्रायः एव छयात: कालानयनमित्यभीष्टदिनदलइयां बहूधार्कक्रान्त्यान्दृष्ट्वा यो वेत्ति इत्यस्य प्रदनस्योत्तरमार्थाचतुष्टयेनाह ।४६। वि.भा–नवत्यंशकला ५४०० म्यो यावन्तः कला अपघकास्तासां क्रमज्यया युतं वासार्ध (त्रिज्या) नवत्यंशकलाधिक्रचापस्योक्तमज्या स्यात् । तथा त्रिज्यातो यावधिकोक्रम्ब्या क्रमधखण्डेस्छ वयं नयत्यंशऊनायां ५४०० युतं तदा चापं भवेत् । उत्तरगोले यदि बरासुभ्य उन्नतलासवोऽल्पास्तदा व्यस्तवशुदिस्त स्यां सत्यां धनुष (उनकलासुभिः) बरासबो होनास्सञ्ज्या विपरीतं सूत्रसंज्ञ भवेत् । ततः शेषमिष्टहृत्यादिकं पूर्वत्रष्क यं किन्तु धनर्णयोरन्तरमे योग इति युक्त्या योगे वियोगो विधेयः ।४६। अत्रोपपत्तिः अत्रोपपत्तिस्तु व्यख्यारूपैब बोध्येति. सिद्धान्तलरे "तिथिभ्यो घटोम्योऽ चिकं चेन्नतं स्यात् त्रिजीवाधिकोत्यवक्रमज्या सभेत । भवेदुत्क्रमज्याऽधिकस्य कमो त्यं धनुः तपस्तचापम्" औोपतिनाट्याचार्योमशस्यैव स्पष्टीकरणं । खादभागTघक कृतमिति विज्ञे विवेचनोय ॥४६ अब गवत्यंशाधिक चाप की उत्तअन्या को भी विषय है कि जना के भाप को ठे हैं हैि• सा.-नवत्यंश्वका १४०० चे घिटमी कथा वर्णित है उस अवस्था के त्रिया में बड़ने से नवयव भाषिक या बी यच्या व ४ चा शिष्या हे ब्धो