पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० ब्राह्मस्फुटसिद्धान्ते शंकुतलं तद्यावच्छंकोः किमिति फलं यावत्कस्य द्वादशशविषुवच्छायाहुल्य श सुतलं तद्यावच्छंकोः किमिति फलं यावकस्य द्वादशांश विषुवच्छ।याहुर्यं शकुनल प्रमाण तदग्रेऽर्कग्रातृल्यानि रूपाणि विन्यसेत्तदेवं श कुतलाग्रा योग: कृतो भवति । स एव भुजस्तस्य यावद्वर्गः क्रियते तावत्प्रथमे स्थाने ये वर्ग विषुवच्छाया कृत्वा तुल्या भवति । तेषामधश्चेदर्ककृतिः ये स्थाने यावकाः भवन्ति । द्विगुणविषुवच्छाया कृततुल्या भवन्ति । तेषामधश्छेदोऽकुंकृतिः द्वितीयस्थानेऽर्काग्रातुल्यानि रूपाणि भवन्ति । एवं भुज्यावर्गः कृतो भवति । तं त्रिज्यावर्गाद्विशोध्यावशेषा द्विगुणाः क्रियन्ते । येन श कुवणं भवति । इत्येवं विधिना भुजवर्णास्त्रिज्यावर्गाद्विशोध्यन्ते । शोधिते च जातौ राशियें वर्गराशियवकराशिश्च द्वावप्यगतौ भवतः । अकग्रवर्गश्च रूपराशिरतः साक्षा प्रिज्यावर्गाद्विशोध्यते इत्यर्थः । एव कृते जातं शकुवधं यावर्गार्ध यावर्गात् ऋणगता विषुवच्छायाकृतितुल्यास्तेषां द्वादशवर्गछेदः प्रथमस्थाने द्वितीयस्थाने यावकात् ऋणगत्या गुणविषुवच्छायाकग्रावधतुल्यास्तेषां द्वादशको छेद तेन पुनद्वादशभिः संगुणिते येन प्रथमराशि सवर्णा भवति । द्वादशकृतिछेद इत्यर्थः । अस्य राशेरवूनेव प्रयोजनं भविष्यति। कृत्वार्धमेवाचार्येणोपनिबद्धं वासन गुप्तये यावद्याधं क्रियते तावद् वर्गद्वादशकंकगुणा विषुवच्छायावध इति तृतीय स्थानेऽfग्नावर्णेन त्रिज्यावर्गार्धस्यावशेषाणि रूपाणि सकलान्येव भवन्ति । तानि वार्ककृतिगुणितानि सवर्णानि भवन्ति । पूर्वराशेरतः तथैव कृत्वा यो राशिर्भवति तस्याचे तिसज्ञा । तेनोक्तमग्रावगनं त्रिज्यावर्गाषेमकंकृतिगुणितमाद्यति । वर्ग स्यापि शंकुवांर्धात्मकस्यैक एव छेद कृतिसंख्धा सचखं: क्रियते येन सकल शंकोर्वणं भवति । छेदोऽों कृते मानद् द्विगुणो भवतीत्यर्थः । स चार्धकृतो द्वयग संख्यो जत: एवं प्रथमपक्षद्वतीयपक्षे चे यावगं विन्यसेत् । ततो यावक एवं शंकुः द्वितीयपक्षश्च प्रथमपक्षछेदेन द्विसप्तत्या सर्वाणतो जातो ह्यगसंख्यो यावर्गः एवं समवस्थिते सूत्रवर्गाव्यक्तः शोध्यः यस्माद् रूपाणि तदव्यस्तदित्यत: प्रथम पक्षे चवर्ग: ऋणगता विषुवच्छाया कृत्वा तुल्या यावऽिशोच्यते । द्वितीयपक्षे यावगैम्योऽघस्तेभ्यस्तावदमी भवन्ति । तेन तयो राश्योय सर्वा विपुत्रच्छाया कृतिः तद्वयगसंयुता भवति । प्रथमपक्षे यावता अन्यसंज्ञा अष्टगुणितास्तेपि द्वितीयपक्षे शून्याद्यावद्विशोध्यन्ते तावत्त ऽपि वनिनो भवन्ति । द्वितीय पक्ष रूपराशिश्च शून्यं तत्प्रथमपक्षरूपेभ्यो विशोध्य तावत्येव रूपाण्येवावशिष्यन्ते आद्यसंज्ञकानि । एवं कृते पि पक्षयोः साम्यं तेन त्रयणमपि राशीनां सर्वदा प्रवर्तको विषुवच्छाया भूते या कृते संयुता यास्तुल्याः परिकल्पितस्तेन सदाप्रवत्तंने कृते यावर्गस्थाने सूर्बमेव रूपं भवति। तस्विहग्नेय्यां धनगतां यावकस्थाने स्फुटान्यो भवति। स चापोह धनगत संवलि स्फुटावो भवति । सोपीहधनमतरूप इत्येव स्थिते सूत्रं वरौक्ष्यक्तधै