पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ Iह्मस्फुटसिद्धान्ते य भग्रा, भुजवर्गः = ( प पमा.)=प्र' = २प्र.पभा.यएव द्विगुणित- स्तदा दृग्ज्यवर्ग = १४४५*+२४प्र..य+पभ'.य '= त्रि-य२ समशोधना- ७२ २४ दिना (७२+पभ' ) य' + २४ अपभा.य८७३त्रि-१४४प्र'=१४४ (ई-g') त्रि पक्ष (७२+ प भा') भक्तो तदा यकी रकमबर्=१४४ (--अ)अत्र १४४ ७२पभा' २ प्रन्य, (1---अ' ) =अद्यसंज्ञकः । १२.अ.पभा =अन्यसंज्ञकः तदा यकी - ७२पभा' = ज्वरशर- '+२ अन्य—आी, पक्षयोः अन्य ' योजनेन य८२ अन्य+-अन्य ' = आ+अन्य' मूलेन यजन्य ' = */ आ+अन्य ' ततः य= अ+अन्ये ' +अन्य एतेनाऽऽचार्योक्तमुपपन्नम् । यदा त्रि' <आ’ तदोत्तर गाले आद्यस्य ऋणत्रच होणशङ्कुचतुष्टयमुनद्यते, दक्षिणगोले तु कोणशङ्कर- भावःसिद्ध न्तशेखरे– ( प्रग्राकृत्या विहीनं त्रिगुणकृतिदलं वेदशक्रन्नमाद्यः सूर्याग्नाक्षप्रमाणामभिहतरपरो भक्तयोरक्षभायाः । कृत्या दृषद्रथाद्घया तपरकृतिसहितादाद्यतो यत्पदं स्यादन्येनाढध विहीनं घनदयमककुब्गोलयोः कोणशङ्कुः । उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक् परः। दक्षिणेन सममण्डलात्ततो भामि तीष्टघटिकाश्च पूर्ववत् । औपचुतमिदं कणशरानयनमाचायतानुरूपमेव, सूर्यसिद्धान्तेऽपि "त्रिज्यावर्गावंतोऽरज्यावर्गानाय द्वादशाहतात् । पुनर्बादशनिनादित्यादिनाऽयमेव एकानयनप्रकार उत्क्त, सिदान्तविरोमणौ "अप्राकृति द्विसूणितां निपुणस्य वफादत्यादिना" भास्करेण विदिताऽभ समं भुजं मत्वाऽसकृत्प्रकारेण सावित्र्योतुं द्विगुणिताऽगावचैः (दिगुणितशुषवर्णः) दृग्ज्यायगसम:, विषयों द्वगुणिताग्रा वर्षे विश्वोभतेऽवास्तवः कृणशङ्कुवर्गस्तन्मूलं गृहीत्वा यः तचमी भवाय खंस्क्रियते तदाऽबास्तबक्षुबो भवेदेवमसमेंख