पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ अत्रोपपतिः । विपरीत क्रियया स्फु। 'तद्धनुराचे चरणे वर्षस्यर्कप्रजायते अन्येषु' इत्यादिभास्करविधिना पदवशद्रविज्ञानं सुगममिति ॥६१-६२।। वि. भा-क्रान्तिः (क्रांतिज्या) व्यासधै (त्रिज्या) गुणा, जिनज्यया भक्ता तदा रविभुजज्या भवति, तद्धनुः (चापं) →जादौ (मेषादिराशित्रये प्रथमपदे) स्फुटो रविर्भवेत् । कक्षादिराशित्रये (द्वितीयपदे) तच्चापं चक्रशंत् (राशिषट्का) विमोध्य शेषं स्फुटो रविः। तुलादौ राशित्रये (तृतोयपदे) सभाधन (राशेपटक- सहितेन) तच्च पेन तुल्यः स्फुटो रविर्भवति, मृगादौ राशिश्ये (चतुर्थपदे) तच्चापं चक्राव (द्वादशराशिभ्यः) विशोध्य शेषं स्फुटो रविर्भवेत् । तत्रासकृह्णे मन्दफले मनं, धने च ऋणं मन्दफलं देयं स्वदेशे मध्यमो रविर्भवति, अस्माद्देशान्तरयुग युगतोऽर्थात् प्राग्देशान्तरफलयुतात् पश्चिमदेशान्तरफलरहितात् स्वदेशीयमध्यम रवितः प्राग्वत् गणितागतो मध्यम इति ॥६१-६२॥ यदि जिनज्यया त्रिज्या लभ्यते तदा रविक्रान्तिज्यया किमिति क्रान्तिक्षेत्रा त्रि. नुपातेन समागच्छति रविभुजज्या तस्वरूपः – क्रांज्या अस्याश्चापं रवि जिया भुजांश भवेयुः । प्रथमपदे त्वयमेव स्फुटरविः, द्वितीयपदे चक्रबृद्विशोधनेन तृतीय पदे चक्रार्धयोजनेन चतुर्थ दे च चक्राद्विशोधनेन स्फुट रविर्भवतीति गोले प्रत्यक्षमेव दृश्यते, सिद्धान्त शिरोमणो "तद्धनुराचे चरणे वर्षस्यार्क: प्रजायतेऽन्येषु’ इत्यादिना भास्करेणाऽऽचार्योक्तानुरूपमेव कथ्यते । किन्तु भास्करादिभिराचारैः पदज्ञानमृतु- वर्णानद्वारा प्रदशितमस्ति तन्न समीचीनमित्येतदर्थं सिद्धान्ततत्त्वविवेके कमलाकरैणे- “ऋतुचिह्न दिं पूर्वैर्युक्तं सर्वत्र तन्नहि । केवलं कुकविप्रये पदज्ञप्त्यै न तद्रवेः” त्यादिना सोपहासं प्रत्याख्यातम् । तथा तज्ज्ञानार्थं स्वकीयप्रकारश्च "आधे पदेऽपच यिनी पलभापिका स्यात् छायापिका भवति वृद्धिमती द्वितीये । छायाचिका भवति वृद्धिमती तृतीये तुयें पुन: क्षयवती तदनल्पिता च” प्रदशितः, अस्य युक्तिः-भेषदिगे सायनभागसूत्रं दिनार्धजा भा पलभा भवेत्सेतिमास्करोक्तेविषुवद्दिने मध्याह्न या छाया सा पलभा, तस्माद्दिनादारभ्य प्रतिदिनं निरक्षादुत्तरे देशे "नतांशज्या १२ राज्य. १२ छाया” इति छायास्वरूपदर्शनन्मध्यनतांशस्या- नतीशकोज्याशङ्कु पचयान्मध्यशङ्कोरुपचयान्मध्यच्छायाया उत्तरोत्तरमपचयो भवेत् । तेन मध्य स्त्रयायाः पलमाल्पाया उत्तरोत्तरमपचये रवेः प्रथमपदं भवेदेवेति । द्वितीयपदे अध्यनतांशा उत्तरोत्तरमुपचीयमाना भवन्ति तेन मध्यच्छाययामुत्तरोत्तरं वृदि अस्यां पलमालोऽल्पाय रवेद्वित्तोयपदं भवेदेव । तृतीयपदे पलभाघिका मध्यर्द्वयो-