पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः ३३ ग एल सी- झ. नन- - • नथा रविबि६= ११ र ११ ११ ग , चग रग भग ११ रग रग इन से उत्थापन करने से--- + ---------- १५ १५ ') ० १५ ४० १५ ८ रग- -३ ३ रग , मग ५ रग, बग ५ रग बग याग ५ ग्रग +- - १२० १५ १२० ' १५ २४ १५ १५ ३ ४ ३ २ घंग ५ १ ३ रग -भ्रमालिङ, द्विगुणित करने में - ग् =भूमावि••(१) यह प्रथम सड के १५ हर भर भाज्य को चार से गूगगने से तया द्वितीय सड के हर और भाज्य को पांच में । गुणने से ८ अंग_ २५ रग=द यंग-२५ . भूभाव इमे आचार्योंक्त सब उपपन्न हुए । (१) इममे "भानोर्गति: सहता रविभिविभक्त" इत्यादि भास्करोक्त भूभा जिम्णनयन उपपन्न होता हैं; सिद्धान्त शेखर में "रुद्भः ११ पंतया १० रविशशि गती ताड़िते" इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति प्रकार प्रचायक्त के अनुप ही हैं, आचार्योत मूभानि = श्रीपयुक्त भूभागं "भागनगतिः स्वदसभाग- ६० १५ १२ पुताद्धेषता वा" इत्यादि संस्कृतोपपनि में मिलित, भास्कराणयक्त रवि और अन्न केबिया कलानयन तथा ‘भानोर्गतिः शरहता रविभिविभक्त" इस्यादि असतोपपति मे लिखित पत्र में भूभाबिम्बानयन श्रीपयुक्त के अनुरूप ही हैं इति ॥ ६ ॥ ८ बग २५ रग २ अंग ५ रण ६० इदानीं ग्रासमानमाह चञ्चच्छक मानंयावं विक्षेप होनितं बलम् । सर्वहरं प्रावधिक साझसूने ॥ ७ ॥ सु० भा० अत्रोपपतिः । यश्वावसादकमण्डलोक्यमण्डं शरोनं स्थगितप्रमाण ’ मित्यादि भास्करविधिना स्फुटा ॥ ७ ॥ वि. भा. -चवडाबकमानैक्यायं (शाहक बिशपोर्योमाषं मन्त्रहणे चन्द्रशंभा बिम्बयोर्योगाधं सूर्यग्रहणे सूर्यचन्द्र बिम्बयोर्योगधंमिथःबिपहोनितं (चन्नसरेण रहितं) तदा चन (शासमानं) भबेल् । शाह (यद्यबिम्बात्) अधिके प्रासभाने सर्वप्रहणं भवति, अधबिम्बपे जाने सहखं भवतीति ॥ ७ ॥