पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः ३८२ सममण्डलीय नज्या-अक्षज्या लग्नकोणज्या (शाक्षवलनज्या आती है। =आक्षबलनज्या. पहाँ आचार्यों ने सममण्डलोयनतांशज्या के स्थान में सममण्डलीयनतांशत्क्रमज्या तथा वृज्या के स्थान में त्रिज्या का ग्रहण किया है जो नितन्त अनुचित है, साधित आक्षवलनज्या को दाप करने से झाक्षवलन पूर्व कपाल में उत्तर और पश्चिम काल में दक्षिण होता है. शिष्यधीवृद्धदे में लल्लाचायं “स्पर्शादिकालजनतोत्क्रशिञ्जिर्नभिः" इत्यादि संस्कृते- प्रपत्ति में लिखित पद्यों से तथा सिद्धान्तशेखर में श्रीपति ने "नतोत्क्रमज्याऽक्षगणाभि याताम्" इत्यादि से उत्क्रमज्या प्रकार से प्रक्षवलनानयन किया है जिसका खण्डन सिद्धान्त शिरोमणि में भास्कराचार्य ने "येरझमज्या विधिनैतदुक्त’’ इत्यादि से किया है जो कि बल्कुल ठीक है, कोई कोई "खझाहतं स्वयुदलेन भक्त" इत्यादि से साबित भास्करीय प्राक्षवलन को ठीक कहते हैं सो अनुचित है सूर्यसिद्धान्त में भी ‘‘नतज्याऽक्षज्यासृष्णः ” इत्यादि से साधित आक्षवलन ठीक नहीं है इति ।।१६। इदानीमायनवलनानयनमाह समभण्डलाद्विषुवतो । ग्राह्यात् त्रिगृहाधिकादुदग्याम्यैः । झान्यंशैरपमण्डलपूर्वास्याश्चन्द्रविक्षेपः ॥ १७॥ सु. भा.- सममण्डलादिति पूर्वेण लोकेन सहान्वयः । ग्राह्याच्चन्द्रग्रहे चन्द्रात् सूर्यग्रहे सूर्यात् क्रिविशिष्टात् त्रिगृहाघिल् राशित्रयसहिताचे क्रान्त्यं शास्तैरुदग्याम्यैविषुवतो नाडीवृत्तात् त्रिभान्तरेऽपमण्डलपूर्वा क्रान्तिमण्डलीया तात्कालिकी पूर्वा स्यादिति । अस्याः क्रान्तिवृत्तपूर्वायाः सकाशाद्याम्योत्तरश्चन्द्र विक्षेपो भवति इति प्रसिद्धोऽर्थ: । अत्रोपपत्तिः । सत्रिभग्रहान्तिज्या धूज्यावृत्तेऽयनत्रलनं भवति । आचार्येण स्थूलाद् घृज्या त्रिज्यामिता गृहोता। अत: क्रान्तिज्यैधायनं वलनम् । तच्चापांशाः सत्रिभग्रहदिक्का उत्तरयाम्या अयनवलनांशा भवन्तीति सर्वे भास्करेयवलन वासनातः स्फुटम् ।१७ वि. भा-सममण्डलादिति पूर्वश्लोकेन सहान्वयः । ग्राह्यात् (चन्द्रग्रहणे चन्द्रात्, सूर्यग्रहणे सूर्यात्) त्रिगृहाविकात्, (राशित्रयसहितान) ये क्रान्त्यं स्तैरुदग्याम्यैविषुवतः (नाडीवृत्तात्त्रिभन्तरेऽपमण्डलपूर्वा (क्रान्तुिवृत्तीय) तात्कालिकी पूर्वा स्यात् । अस्यः (क्रान्तिवृत्तवयाः) याम्योत्तर:(दक्षिी उत्तर) चन्द्रविक्षेपः (चन्द्रशरः) भवतीति ।।१७।