पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्तः अथ सूर्यग्रहणाधिकारो ध्याभ्यांयंतं तत्रद तदरंम्भेभ्योजनमाह = इगणितैक्यं न भवति यस्मात् पक्ष्यांच्या रविप्रहखे। तस्माद्यथा तदैक्यं तथा प्रवक्ष्यामि क्रियन्ते ॥१॥ सुभाउदयज्या अग्ना। मध्यज्या=खलग्ननतांशज्या । रविशङ्कुः । दृग्गति:=वित्रिभशङ्कुः । इक्षीपः=विधािभनतांशज्या । एवमार्यभटादिभिः पञ्वज्यया रविग्रहणे यदानयनमुपनिबद्धं तञ्चस्माद् दृग्गणितैक्यं न भवति तस्माद्यथा तयोर्हणितयोरैक्यं स्त्री तथाऽनघनमहं प्रवक्ष्यामीति । तिथ्यन्ते । इत्यस्याने सम्बन्धः । सम्प्रति प्रसिद्धेसिडन्तेऽष पूर्वोक्तपघ्षयैवार्कग्रहण• नयनम् । पौलिशे च चन्द्रस्यापि पृथक् सूर्यग्रहणं पञ्चज्याः साविती इति दराज्या विधानेन तत्र रविग्रहणमुपनिबद्धः । तथा च स्वीकायां चतुर्वेदाचार्यः एडज्यया पञ्चज्याविधानेन रविग्रहणं यदाचार्योरुपनिबद्धम् । तद्यथा । उदयज्या, मध्यज्या, शङ्कुज्य, वगतज्या, दृक्क्षेपज्या च। ताभिरायंभटादि भिस्तथा पौलिशतन्त्रे पञ्चर्याश्चन्द्रमसः स्वदिनगतशेषन दलकस्यादिभिः कल्पिताः । एवं तत्र दशज्याविधानेन रविषंहणं यदुपनिबद्धे तादृशममान्ते भवति । ये च तत्र दोषास्तानाचार्यं एव वक्ष्यत तन्त्रपरीक्षाध्याये वयमश्च तत्रैव व्याख्या- स्यामः । वि. भा–यस्मात् कारणात् रविग्रहणे (सूर्यग्रहणे) पञ्चज्यया (उदयज्य, मध्यध्या, रविशङ्कुः, वित्रिभसाङ्कुः इक्क्षेपः) ऽयंभटादिभिर्दानयनमुपनिबद्धे ततो दृगणितैक्यं (द्वाभ्यां ढगणिताभ्यां समव) न भवति, तस्मात् कारणात् यथा तदैक्यं (तयोर्हगणितयोः समंत्वं) भक्तथाऽनयनमहं प्रवक्ष्यामि, तिध्यन्ते इत्यस्याग्ने सम्बन्धः । उदयज्या=अ, मध्यज्या=दशमलग्ननतशज्या, वित्रिभ शङ्कुः= दृग्गतिःदृक्क्षेप:=वित्रिभनतांशज्या सूर्यास्तान्तेऽपि पूर्वोक्तपञ्चज्य यैव सूर्यग्रहणसाधनम् । पौलिशसिद्धान्ते तु सूर्यग्रहणे चन्द्रस्यापि पृथङ् पञ्चज्याः संधतः संति तेनतत्र दाज्यविधानेनसूयंहस्कॅनबख़्श्वि