पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवेदतो गर्भायामान्तकाले स्पष्टलम्बनान्तरयोजनेन पृष्ठीयामान्तकालो भवेत् । वित्रिभादधिके रवौ लम्बितरबितोऽधोलम्बितश्चन्द्रस्तेन लम्बित रद्युपरि गतकृदम्बप्रोतवृत्तक्रान्तिवृत्तयोः सम्पाताल लम्बितचन्द्रोपरिगतकदम्ब श्रोतवृक्क्रान्तिवृत्तयोः सम्पात उपरि भवेदतो मन्दगतिग्रहालम्बितरविस्थाना च्छीघ्रतिग्रहस्य लम्बितचन्द्रस्थानरूपस्याऽग्रे स्थितत्वाद्युतिगतेत्यतो गर्भाया- मान्ते स्पष्टलम्बनान्तरमृणं कार्यं तदा पृष्ठीयामान्तकालो भवेदतः नके भवति” आचायोक्तमद युक्तियुक्तम् अथ नतिसम्बन्धेचे विचारः लर्थ ख खस्वस्तिकम् । वि=वित्रिभम्। र=ठन्तिवृत्ते रविः। लंर=लम्बित रविः । लंरस्था=लम्बितरविस्थानम् । रवितो लम्बितीवयावद् दृग्लम्बनम्। - लम्बित रवितो लम्बितरविस्था नंयाव- न्नतिः । रवितो लम्बित र विस्थानं यावत् क्रान्तिवृत्तेरविस्पष्टलम्बनम् । खर= रविनतांशः खवि=दृक्क्षेपचापम् । तदा खविर, दृग्लस्बननतिस्पटलम्ब नांशैरुत्पन्नचापीयजात्यत्रिभुजस्य च सर ज्याक्षेत्रसाजात्यादनुपातो यदि दृग्ज्यया दृक्षेपो लभ्यते तदा दृग्लम्बनज्यया किमित्यनेनाऽऽगच्छति रविनतिज्याः = " नतेरानयनस्य दृक्क्षेपा- दृक्षपदलज्या दृज्या धीनत्वाद्यदा इक्क्षेथाभावस्तदा नतेरभावः। आचार्येण स्वल्पाक्षदेशे स्वल्पान्तरा- द्यम्योत्तरवृत्त एव वित्रिभस्थितं प्रकल्प्य दिनाघंवत् क्रान्त्यक्षांशयोः संस्कारेण नतांशाभावस्थानमानीतमुत्तरकान्तितुल्येऽक्षांशेऽत आचार्योक्तं ‘तस्य क्रान्तिज्यो- दक् यदाऽक्षजीवा समा ने तदा” युक्तियुक्तमिति । सूर्यसिद्धान्ते “मध्यलग्नसमे भान्तै हरिजस्य न सम्भव: । अक्षोदक् मध्यमान्तिसाभ्येनावनतेरपि” प्यनेन, सिद्धान्तशेखरे श्रीपतिना ‘वित्रिभोदयसमे न लम्बनं भास्करे संमधिकोनके भवेत् । चेत् समा तदपमज्यकोत्तराऽक्षज्ययाऽस्त्यवनतिस्तदा नहिं' ऽप्यनेनसिद्धान्तशिरोमण भास्कराचार्येहा "न लम्बनं वित्रिभलग्नतुल्ये, रवौ तद्नेऽभ्यधिके च तत्स्यादेवं घनर्णा क्रमतश्च वैद्यम्”ऽप्यनेनाऽऽचायक्तानुरूपमेवोक्तमिति दिक् ॥२-३॥ अधुना प्रसङ्गात् इग्लम्बनस्य परमत्वं कुत्र भवेदिति विचार्यते . “ भूपृष्ठाच्च स्त्रकक्षास्थवकेन्द्रगते रेखे यत्रयत्र चन्द्र-