पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ४०५ कक्षायां लग्ने तदन्तगंतचन्द्रगोलीयदृग्वृत्तचापं रविलम्बनम् एवं भूकेन्द्राद् भूपृष्ठा उंच चन्द्रकक्षास्थचन्द्रकेन्द्रगते रेखे यत्र -यत्र रविक्रओयां लग्ने तदन्तर्गतरविंगोलोय दृग्वृत्तचापं चन्द्रलम्बनमेतावता त्रिभुजमुत्पद्यते भूकेन्द्राद् ग्रहकेन्द्र यावद् ग्रहकर्ण एकोऽवयवः । भूपृष्ठाद् ग्रहकेन्द्र यावत् पृष्ठकण द्वितीयोऽवयवः। भूयसाधं तृतीयोऽवयवः । एतस्मिन् त्रिभुजे पृष्ठकर्णभूव्यासार्श्वयोरुत्पन्नकोणः= १८० पृष्ठोय नवांशकोणज्यकोणोनभात्रंशज्ययोस्तुल्यत्वात् ज्या (१८० -पृष्ठीयनतांश)=ज्या- पृष्ठयनतांश= पृष्ठोयदृग्ज्या, तदाऽनुयातो यदि ग्रहकर्णेन पृष्ठीयदृग्ज्या लभ्यते तदा पृदृग्ज्यx भूयाई भूव्यासार्धेन किं समागच्छति ग्रहदृग्लम्बनया तस्वरूपम् = ग्रकरणं अत्र ग्रकणं, भूयासार्श्वयोः स्थिरत्वासिद्धे यद्यत्र पृष्ठीयदृग्ज्यायः परमत्वं भवेत्तत्रैव दृग्लम्बनज्यायाः परमत्व भवेत् । परं पृष्ठयदृग्ज्यायाः परमत्वं तु पृष्ठक्षितिजस्थे ग्रहे भवत्यक्षः पृष्ठक्षितिज एव दृग्लम्बनस्य परमत्वं भवेदिति ॥ अथ नते: परमत्वं कुत्र भवेदिति विचार्यते अय वृक्षवx दृलंज्या, =नतिः स्वल्पान्तरात् । तथा सम्बन्धानुपातेना 'त्रिज्यतुल्यपृष्ठीयदृग्ज्यायां यदि परमलम्बनज्या लभ्यते तदेष्टपृष्ठीयहृज्यायां किमिति, नेनेष्टदृग्लम्बनज्याः परलंज्याZपृदृज्या अत उत्थापनेन दृक्क्षेप पलंघ्यापृदृज्या . =नतिःअत्र यदि पृदृज्या=पूज्या तदैव'कक्षयोरन्तर यह दृज्यानि स्याद्वित्रिभे सर्वतोऽपि तत्, भास्करोक्तमिदं समीचीनं भवितुमर्हति, परं पृदृज्या = दृग्ज्या सर्वदा न भवत्यतो भास्करोक्तं तन्न समोर्चनमिति ज्ञेयम् । अथ पूर्वोक्त नतिस्वरूपे यदि दृक्क्षेपमानं स्थिरं कल्प्येत तदा पृदृज्या ऽस्य परमत्वं यत्र भवेत्तत्रैव नतेरपि परमत्वं भवितु मर्हति, पृदृज्या _अस्य परमत्वं कुत्र भवेत्त- दर्थं विचार्यते । पृष्ठीयनतांश:=धून । गर्मीयनतांशाः =-न् । दृलम्बनम् = लं, तदा पुन=न+लं चापयरिष्टयोरित्यादिना ज्या (न+ले)=पृदृज्योः = दृज्यालंकोज्या+वेदगमेन पृदृज्यात्रि ओं कैलंज्या '-=हृज्यxलंकण्या4कोx लंज्य८ पलंज्या =ब्रांश अत उत्थापने धृष्टश- वि=थयासंज्+