पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ ज्याचापयोरभेदत्वजनितदोषोऽपि वर्तत एवात आचार्योक्तमिदमानयनं न समी चीनमित्येतावताऽऽचार्योक्तमप्युपपद्यते । एतेनैव वेदनशङ्कुविहृतात् त्रिगुणस्य वर्गाल्लब्धेन वित्रिभदिनेशचशेप जोवाभक्ता विलम्बनमिदं हृदितं दिनेशे न्यूनाधिके धनमृणं त्रिगृहोनलग्न " सिद्धान्तशेखरे श्रपयुक्तमाचार्योक्तानुरूपमप्युपपद्यते (१) एतेन च 'त्रिभोन लग्नार्कविशेषशिञ्जिनो कृता हता व्यासदलेन भाजिता। हतात् पलाद्वित्रिभ लग्नशङ्कुना त्रिजीवयाप्तं घटिकादलम्बनम्" भास्करोक्तमप्युपपन्न भवति, पूर्वोक्त स्पलं घटो= पाशं= ज्ठं , एकराशज्या '= एकराशिज्या अ वि दृग्गfतज्या । ज्याओं कि () ज्याङ • एकराशिज्या' अत्र दृग्गतिज्य =छेदः । एतेन "एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया । मध्यलग्नार्कविश्लिष्ट ज्याछेदेन विभाजिता” रवीन्द्वोर्लम्बनं ज्ञेयं प्राक् पश्चात् घटिकादिकम्” सूर्य सिद्धान्तोक्तं स्पष्टलम्बनानयनमुपपद्यते । परमतेष्वानयनेषु न कश्चिद्द इति विज्ञज्ञयः । अथात्र वास्तवानयनं क्रियते अपूज्या= दृलंज्या । परन्तु पृदृज्या-ज्या (न+लं)। अत्र गर्भायनतांशा:= न दृग्लम्बनम्=लं . +. ). पलंज्या (इज्यालंकोज्यालंघ्याशे चापयोरिष्टयोरित्यादिना त्रि छेदगमेन पलंघ्या. ह्या. लंकोज्या+पलंघ्या. लंज्य. शं=त्रि लंज्या समशोधनेन त्रि लंज्या-पलंघ्या. लंघ्या. रॉ+पलंज्या दृज्या. लंकोज्या=लंज्या (त्रि'- पलंघ्या. शे) लंज्या णित पलंघ्या. दृज्या अतः पक्षौ द्वादशभिर्मु' तदा अत्र संकोज्य त्रि-पसंज्या, व लज्या. १२_पलंज्या . दृष्या. १२ लंकोज्य- त्रि-पलंज्या Xख