पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह्फुटसिद्धान् गुणव) वसुवेद ४८ भक्ताद्य फलं तेन भास्करवित्रिभलग्नान्तरज्या (वित्रिभ- लग्नार्कोन्तरज्या) भक्ता तदा वा (प्रकारान्तरेण) लम्बननाड्यो भवेयुरिति ॥६॥ ज्याअं - विओ४ _४४१२४ज्याअं _ . अथ पूर्वाऽऽनीत लम्बनघटयः= ' त्रि. त्रि १२xfत्र त्रि ४८X ज्याओं याओं ज्याअं एतेन आचार्योक्तमुपपन्नं भवति। सिद्धान्तशेखरे विछाक. त्रि विछाकत्रिफल - • तिसङ्गुणात् त्रिभगुणाद्विभाजिताद्वसुसागरं ४८ रथ फलेन वा हृता । विवित्रि भोदयवियोगशिञ्जिनीघटकादिलम्बनमिहासकृत् भवेत् इति श्रीपर्युक्तमाचार्यो क्तानुरूपमेव, इति दशन्तकालेऽसकृत्(वारंवारं) अविशेषपर्यन्तं साध्यमिति ॥६॥ अब पुनः स्पष्टलम्बनानयन को कहते हैं हि- भा.-वित्रिभलग्न के छाया कर्ण को त्रिज्या से गुणा कर ४८ अजतालीश से आग देने से जो फल हो उससे वित्रिभलग्न और रवि की अन्तरज्या को भाग देने से आंकारा न्तर से लम्बन घटी होती है इति ॥६॥ ज्याश्च ज्याओं - = • विश•४४४१२४ छड ज्याभि पूर्वाऽऽनीतलम्बनघटी = विछक-त्रि ज्याओं ज्याने ४६ = - त्रि-फल इस से आचार्योक्त उपपन्न होता है, ‘सिद्धान्तशेखर में ‘श्रुति- बिछाक सगुणात् त्रिगुणाव’ इत्यादि श्रीपयुक्त आचार्योंक्त के अनुरूप ही है, दन्तकाल में मसकृत् (वारबार) इसका साधन करना इति । इदानीं स्पष्टदर्शान्ते रविचन्द्रपातानां चालनान्याह रविशशिपातगतिकला लम्बनर्धाटिकागुणा हृताः षष्ट्या । यदि लम्बनमृक्षमूना धनर्माधिकाः स्वंफललिप्ताभिः eः। सु- भा –स्पष्टाऽऽर्यो II७॥ वि. भ. -रविचन्द्रपातानां गतिककला असकृत्कर्मणा स्थिरीकृताभिलंघन- सं-