पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ब्राह्मस्फुटसिद्धान्ते सूत्रस्य स्वनाडीवृत्त- ( वेधगोलीयनाडीवृत्त- ) धरातलस्य चान्तरं वेधगोले ऽन्तरम्=वेधगोलीयक्रांज्या वेधगोलीयक्रान्तिज्यामापनेन विदितेव, अतो ‘वेधगोलोयक्रांज्या x दृष्टिकर्ण _ = ग्रहाद् वेधगोलोयनिरक्षोध्वधरसूत्रोपरि- वेघगालव्या ३ लम्बरेख=लम्व, ततो लम्ब ७० नाडीवृत्तधरातलान्तर=लम्ब १ अन्तर= ग्रहगोलोय क्रांज्या त्रि. ग्रहगोलीयक्रान्तिज्या । एतज्ज्ञानेन भगोलीयक्रांज्या = ग्र बिम्बीयकणं भूगर्भगोलीयक्रांज्या = स्थिरगतांज्या । अनयैव रीत्या वेधगोलीयशरज्ञानेन क्रान्तिवृत्तधरातलान्तरज्ञानेन च भूगर्भगोलीयशरज्ञानं भवेदेवेति । (२)वैश्रम र=रविः । ख=भगोलीय खस्वस्तिक्रम् । खं =वेधगोले खस्वस्तिकम् दृर= रबिदृष्टि कर्णः । क्षुर-रविकर्णः । दृस=नाड़ीवत्तधरातलान्तरम् + कम । रम-लम्बः । भूदृ= केन्द्रान्तरम् । भू–भूकेन्द्रम् । दृ=दृष्टिस्थानम् । खनि=वेघगोलीयक्षांशाः । खनि= भगोलीयाक्षांशाः । वेधगोलीयक्षांश =, भगोलीया- क्षांश-डैनि= खनिरग=भगो लीयक्रान्तिज्या । अथ रविमन्दोच्चोपपतिः । भूकेन्द्राद्रविमन्दगोलकेन्द्रगता रेखा रविमन्दप्रतिवृत्ते ऊध्र्वभागे यत्र लगति तदेव रविमन्दोच्चम् (भूकेन्द्रात्तद्विन्दोमॅन्दप्रतिवृत्तान्यबिन्दुभ्योऽतिदूरे स्थितत्वादुचमिति नाम सार्थकम्) । रविकर्णेन त्रिज्या लभ्यते तदा रविबिम्ब- व्यासार्धेन किमित्यनुपातेन यत्फलं तच्चापं द्विगुणितं तदा रविबिम्बकला प्रमाणमागच्छति । प्राचीनाचार्येरनुपातागतफलमेंवं द्विगुणीकृत्य तच्चापं बिम्बकलामानं कथ्यते तन्न युक्तम् । एतस्या रविबिम्बकलायाः परमल्पत्वे वेधागतरविरेव तत्र मन्दोच्चो भवितुमर्हति, बिम्बकलानयनप्रकारदर्शना- दुच्चस्थान एव तत्कर्णस्य परमाधिकत्वात्तदुबिम्बकलायाः परमाल्पत्वात् । द्वितीय पर्ययेऽप्येवं रविमन्दोच्चदानं कार्यम् । तयो रविमन्दोचयोरन्तरेण तद्दिनजा (प्रथमविरदितरविमन्दोच्चाद् द्वितीयपत्रीयीयविमन्दोच्चज्ञानार्थं तदन्तरे यावन्ति