पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूयग्रहणघिकारः इदानीं लघुकर्मणा लम्बननयोः साधनमाह लग्नात् त्रिराशिहीनादपक्रमाक्षांशयुति विशेषोनात् । भत्रितयाज्ज्यछेदस्त्रिज्यार्धकृतेः फलेन हृता ॥२२॥ वित्रिभलग्नाक तरजीव घटिकदिलम्बनं वा स्यात् । वित्रिभलग्नापक्रमविक्ष विक्षपाक्षांश युतिवियुतेः ॥२३॥ जीवा शशाङ्कभरकर मध्यम भुक्त्यन्तरेण सङ्गुणिता। पञ्चदशभिगुणितया विभाजिता त्रिज्ययाऽवनतिः ।२४ सु- भा.-त्रिराशिहीनास्लग्नाद्वित्रिभान् क्रान्त्यंशा ये तेषामक्षांशानां चेक दिशां युतिविभिन्नदिशां विशेषः स्वल्पाक्षे देशे वित्रिभस्य याम्योत्तरवृत्तासन्ने स्थि तत्वाद्वित्रिभनतांश भवन्ति । तदूनाञ्च त्रितयाद्राशित्रयाज्ज्या वित्रिभशङ्कुस्त्रि ज्यार्धकृतेश्छेदो भवति । छेदात् त्रिज्यार्धकृतेयं फलं तेन विधिभलग्नान्तरज्या हूता लब्धं घटिकादि वा लम्वनं भवेत् । वित्रिभलग्नापमांशान वित्रिभशरांशानाम- क्षांशानां चैव दिशां युते विभिन्नदिशां वियुतेर्जीवा चन्द्रइक्क्षेपः । सा रविचन्द्र मध्यगत्यन्तरेण सङगुणिता पञ्चदशभिर् णतया त्रिज्यया विभाजिताऽवनतिः स्यात् । अत्रोपत्तिः । याम्योत्तरवृत्त एव सुखथं त्रित्रिभं प्रकल्प्य दिनाघंवत् तन्न तांश उन्नतांशश्च साधिताः । उन्नतांशजीव वित्रिभशङ्कुः प्रसिद्धस्तत: पूर्व विधिना लम्बनघटिकाः –४ ज्या (र-वि )- ,विशं _ज्या (२८ वि) त्रि ४ वि अनेन लम्बनानयनमुपपद्यते । अथ पूर्वसाघितवत्रिभनतांशेषु वित्रिभशरं संस्कृत्य विमण्डलावधि चन्द्रइसे- पचापांशाः साधिता सुखथं तत्समा रविंदृक्षेषच पांशाः स्थूला अङ्गीकृताः। अतः स्तयर्स कपौ समौ जातौ । ततो ‘रविशशिमध्यगतगुणे' इत्यादिविधिना पृथक् पृथक् नती प्रसाध्य तयोरन्तरं कृतमिति सुगमा वसना ।२२-२४॥ वि. मा.-त्रिराशिहना लग्नात् (राशित्रयरहिताव् लग्नात् वित्रिभान) येऽपक्रमशः (क्रान्त्यंशः) तेषामक्षांशानामेकदिशां युति: (योगः भिन्नदिशां विशेषः (अन्तरं) स्वल्पाक्षेदेशे वित्रिभस्य याम्योत्तरवृत्तासन्ने स्थितत्वाद्विभि नतीशा भवन्ति, तदूनान (वित्रिभनतांश हिता।) भत्रितया (राशित्रया) या वित्रिभशकुमॅवति । स च त्रिज्यापैकृतेः (त्रिज्याखंवर्गस्य) चेदः (हरः) भवति।