पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ ब्राह्मस्फुटसिद्धान्ते व्यकॅन्ड्र्धभुज ज्या द्विगुणऽकॅन्द्वन्तरं भवति कर्णः । तद्वर्गान्तरपदमिदमिन्दु- भुजाग्रान्तरं कोटि:’ ॥ इत्यनेन प्रकारान्तरं दशतम् । अत एव भास्करः । ‘तत् क्षेत्रं ब्रह्मगुप्तेन रवीन्द्वोरन्तरार्धज्यां द्विगुणां कर्ण प्रकल्प्य तद् जवर्णान्तरपदं कोटिरिति यत् यन्न प्रकल्पितं तत् तिरश्चीनं जातम् । न हि द्रष्टुदृष्टिसंमुखमादर्शवत्' । भास्कर ब्रह्मगुप्तयोः प्रकारेण श्रुङ्गोन्नतिनं समीचीनेति कमलाकरेण तत्त्वविवेके स्पष्टं प्रतिपादितं । वास्तवा कथं भृङ्गोन्नतिर्भवत्येतदर्थं “ महिरचितं वास्तवचन्द्रशृङ्गो- न्नतिसाधनं विलोक्यम् ॥७८६ वि. भा.-पृथक् स्थितयो रविचन्द्रभुजयोः समान्यदिशोः (एकभिन्न दिक्कयोः) अन्तरसंयोगौ कार्यं तदा भुजः (स्पष्टभुजः) भवेत् अकत् (वितः) सकाशात यतो (यदिशि) शशी (चन्द्रः ) सा स्पष्टभुजस्य दिग्भवति । स्वात् स्वात दृग्ज्यावर्गात् पृय स्ववर्गे (भुजवर्गी) विशोध्य पदे (मूले) ग्राह्य तदा रवि चन्द्रयोः कोट भवतः । एकान्यकपालसंस्थयो रवीन्द्वोः कोटयोवियुतसहिते ये भवतः स आद्यसंज्ञकोऽर्यादेकक्रपालस्थयोः रविचन्द्रयोः कोटयोरन्तरं भिन्नक्रपालस्य योश्च योग आद्यसंज्ञको भवति । रविशशिदृशङ्क्वन्तरमद्याद्यदि रविचन्द्रौ क्षितिजादुपरि भवेतां तदा तयोर्हक्शड्वोरन्तरमन्यसंज्ञकं भवति, यद्य कः क्षितिजादुपरि, अन्यः क्षितिजादघस्तदाऽघःस्थस्या दृक्शऊरूध्र्वस्थस्य दृक्शक.स्ते- नानयोरैक्यमन्यसंज्ञकं भवति । आद्यान्ययोर्वर्णयुतिमूलं भुजात् (पूवंसाधित्पूर्वा परा कोटिर्भवति । भुजकोटिकृतियुतिपदं तिर्यक् कर्णः स्यात् । अस्य कर्णस्याग्रे चन्द्रः (चन्द्र बिम्बकेन्द्र) भवेदिति ।।७-८-६॥ अत्रोपपत्तिः अथैकस्मिन् गोले रविचन्द्रौ प्रकल्प्य तयोबिम्बान्तरसूत्ररूपकर्णमान साध्यते । रविकेन्द्रच्चन्द्रशङलपरि यो लम्बस्तन्मूलादविकेन्द्रपर्यन्तमन्यसंज्ञकम् । लम्बमूलात् पूर्वापररेखायाः समानान्तरा रेखा कार्या तदुपरि रविकेन्द्राद्यो द्वितीयो लम्बस्तन्मूलात् पूर्वेलम्ब (प्रथमलम्ब) मूलपर्णान्तमाद्यसंज्ञकम् । तयोराद्यान्ययोर्व- ऍयोगमूलं द्वितीयलम्बमूलाच्चन्द्रबिम्बफेन्द्रायेन्दो रेखा द्वितीयलम्बोपरि लम्बरूपा (११ प्रध्याययुक्त्या) भवति । द्वितीयलम्बः पूर्वोक्तस्पष्टभुजसमः। तयोर्वर्गयोगमूलमेकगोलीयरविचन्द्रयोबिम्बान्तरसूत्रं कर्णं भवति । भुजकोटि कर्णा यस्मिन् घरातले सन्ति तत् क्षितिजधरातलोपरि समप्रोतवृत्तघरातलवन्त सम्बरूपमतो द्रष्टुः संमुखे नेदं क्षेत्रमादर्शवत् । अत एवाऽस्य क्षेत्रस्य सिद्धान्त चिरोमणौ भास्करेण खण्डनं कृतम् रविचन्द्रयोरन्तरार्धज्या द्विगुणऽयमेव कर्णं भवति । सुजकर्णयोर्वर्गान्तरमूलं कोटिरित शृङ्गोन्नत्युत्तराधिकारे आजारौण “यीन्द्रघंभुजज्या द्विगुण ऽर्केन्दून्तरं भवति कर्णः। तद्वर्गान्तरपदमिदमिन्दुभुजा