पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रशृङ्गोन्नत्याविकारः ४६३ चन्द्रबिम्बतुल्यं शुक्लं लभ्यते तदेष्टरविचन्द्रान्तरांशेन किम्' नेन समागच्छति रविचन्द्रान्तरांश xचन्द्रबिम्ब रविचन्द्रान्तरांश xचन्द्रबिम्ब शुक्लाड्गुलमानम् = १८० १८० सयनचन्द्रांशार्धचन्द्रबिम्ब रात्रौ शृङ्गोन्नतिसाधने प्रकारेणानेन शुबलानयनं ३० कार्यम् । दिने शुक्लानयनार्थमधोलिखितविधिबध्यः । यदा रविचन्द्रयोरन्तरम्=०, तदा शुक्लाङ्गुलस्=०, यदा च रविचन्द्र- योरन्तरम्=१८०° तदा चन्द्रबिम्बतुल्यं शुक्लं भवति, तथा यदा रविचन्द्रयोरन्तरम् =&०, तदा चन्द्रबिम्बाधंतुल्यं शुक्लं भवतीति भास्करतः सर्वैः प्राचीनाचार्यः स्वीकृतम् । अथ रविचन्द्रयोरन्तरांशोत्क्रमज्यया शुक्लवृद्धेः प्रत्यक्षतो दर्शनादनुपा- तेना ‘यदि त्रिज्यातुल्यया रविचन्द्रान्तरांशोत्क्रमज्यया चन्द्रबिम्बाधंतुल्यं शुक्लं लभ्यतेऽथवा द्विगुणितत्रिज्यातुल्यया द्विगुणभुजशोक मज्यया चन्द्रबिम्बतुल्यं शुक्लं लभ्यते तदेष्टया द्विगुणितभुजांशोत्क्रमज्यया किमनेन समागतंशुक्लमानं दिनो पयोगि भवति, उरक्रमज्ययाऽनुपातो लल्लोक्तमा मार्गमनुसृत्याऽऽचार्येण कृतः दिने रविकिरणप्रभावा दृष्टिदोषादल्पः सितभागो दृग्गोचरीभूतो भवति, सन्ध्ययोर्द र्शनेि सितवैषम्यं प्राप्यत इति तारतम्यात्तद्योगार्धसमं शुक्लं स्वीकृतमाचार्येणेति, सिद्धान्तदर्पणे “व्यर्कशीतकिरणावूभुजांशानिन्दुबिम्बगुणितान् गगनाङ्कः ६० ॥ भाजयेत् खलु कलादिफलं यत् तत्सितं निजगदु: क्षणदायाम्” ऽनेन राक्युपयोगि- शुक्लमानं तदा ‘द्विध्नबाहुलवजोक्रमजीवा चन्द्रमाननिहताऽथ विभक्ता । त्रिज्यया द्विगुणया फलमन्हि स्यात् सितं शशधरस्य कलाद्यम्” ऽनेन दिनोपयोगि शुक्लमानं, "द्विगुणभुजलवाश्चेत् खाङ्कभागाधिकाः स्युः समधिक लवजीवा जायते या क्रमेण । त्रिभवनभवमौव्य संयुतां तां विधाय प्रणिगदितविधानात् वासरे शुक्लसिद्धिः” अनेन दिवा शुक्लानयनप्रकारे विशेषं “राधिवासरसितैक्यदलं यत् सन्ध्ययोस्तदुभयोरपि शुक्लसँ” अनेन पुर्नावशेषं श्रीपतिराचार्योक्तानुरूपमेव कथितवानिति ।।११-१२-१३॥ अब सिंतबुल साधन को कहते हैं। हैि. भा.--रविचन्द्रन्त रांगाधे को चन्द्रबिम्ब से गुणा कर नब्बे से भाग देने से रात्रि में शुक्ल प्रमाण होता है, यह प्रथम प्रकार है, जब तक रवि और चन्द्र का अन्तरांश नब्बे हो तब तक रविचन्द्रान्तरायं भुजांस को द्विगुणित करना तब बो अंश हो उसी