पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैन्द्रच्छायाधिकारः ५४७ केम+ केय =बिम्बकेन्द्रादगर्भ मानार्धक=बिम्बोर्वप्रदेशस्योन्नतां शTः एतज्ज्या तप्रदेशस्य (य विन्दोः) गर्भायशङ्कुः=यव, चन्द्रमध्यगतपञ्चदशांशसमाः कु च्छन्न कलाः=वफअतः यव य बिम्बोर्ड प्रदेशीयशङ्कुः कुछन्नकलाः पृष्ठोयशङ्कुः=स्फुट शङ्कु=छेदः हर संज्ञकः एवमेव रवेरपि स्फुटशङ्कुसाघनम् । बिम्बोषं प्रदेश स्य पृष्ठशङ्कुः सार्वभौमे मुनीश्वरेण सा घितस्तत्खण्डनं कमलाकरेण सिद्धान्ततत्त्व विवेके युक्ति युक्तं कृतम् । बिम्बकेन्द्रीयपृष्ठशङ्कुवशेन भास्करादिभिश्छायानयनं कृतं तदपि समीचीनं नेति कमलाकरेण सम्यक् प्रतिपादितम् । यदि हि ग्रहण दिनोध्र्व प्रदेशातिरिक्तः सर्वप्रदेशश्छन्नो भवेत्तदैव बिम्बोर्वप्रदेशाच्छङ्कोश छाया स्फुटोपलक्ष्यतेऽन्यथा शङ्क्वग्रगामिनी बिस्बकेन्द्रात्समागता किरणरेखा या तदवरोधेन शङ्कुच्छाया स्फुटोपलक्ष्यते, सिद्धान्तशेखरे "मानखण्ड सहितान्नृकामुका शिञ्जिनी भवति हि क्रमेण या । मध्यभुक्तितिथिभाग जीवया वजता स्फुटतरो नरो भवेत्' ऽनेनश्रीपतिनाऽऽचायोंक्तानुरूप मेवोक्तमिति ॥६॥ अब रवि और चन्द्र के स्फुटशङ्कु-साधन को कहते हैं। हि- भा.-रवि और चन्द्र के गणितागत शङ्कु के चाप में अपने प्रपनै स्फुट बिम्ब मानार्थकला को जोड़ने से जो हो उनकी ज्या में से अपनी मध्यगति कला के पञ्चदशांश को घटा देने से छेद (हर संज्ञक) होता है सर्वांत रवि और चन्द्र के स्फुटकु खाघनाघं उनके गणितागत सङ्कु के चाप करना, उनमें अपने बिम्बफलाधं को घोड़ने से जो हो उनी क्या में से प्रपनी मध्यगतिं कला के पन्द्रहवें अंश (कुच्छन्न इला) को होन करने पर दोनों (वि मौर चन्द्र) का स्फुटचकु (वेद संज्ञक) होता है इति ॥६॥ संस्कृतोपपत्ति में लिखित क्षेत्र को देखिये । शृ= भूकेन्द्र । ख=खस्वस्तिक,