पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ8धुस्यविरः ५१७ प्राचार्य मत से उदयास्ताधिकार में पठित छु आदि ग्रहों के दृश्याँश (कालांश) को लेकर कुजादि ग्रहों की मध्यम बिम्वकला अधोलिखित है, कु =-८१ =४ । ४६ ", १७ != - \ १ ऽ---v1 ३६५ ऽ-- श= ;~=५’ । २४” इस तरह निष्पन्न मध्यम बिम्बकला= १५ कु=४। ४६", बृ=६’ । १४, गु=७’ । २२", शु ‘। ०, श८५। २४." भास्कराचार्य के मत से कृ=४ । ४६", बु=६' । १५", गु= ७’ । २०", शु=&' " ०, श =५ ’ । २० सिद्धान्तशेखर में कुजादि ग्रहों की पति शरकला ये हैं, कु= ११० कला, वृ=१५२ कला, गु==६ का यहां गुरु की शर कला ८६ आचयोंक्त व भास्करोक्त गुरु की शर कला ७६ से अन्तरित है। इति १-२ ।। इदानीं ग्रहबिम्बकलास्फुटीकरणमाह व्यसाधं संयुक्त त्रिगुणान्यफलज्ययाऽन्यकरणनम् । स्वरद्दघ्नं स्वदृगंॉर्णयाऽत्यफलज्यया भक्तम् ।।३॥ स्फुटमानकला भूमिजबूघसुरगुरुशुक्रसूर्यपुत्राणाम। नाधः स्थयोशं सितयोरासन्नत्वाद्रवेरसितम ।। ४ ।। सु. भा.-व्यासाचुं त्रिज्यामानं त्रिगुणान्त्यफलज्यया संयुक्तछ। अन्त्यकर्णन स्थिरीभूतेन शीघ्रकर्णाननं सप्तविंशत्या गुणं कालांशैर् णयाऽन्यफलज्यया भक्त भूमिजबुचक्षुरगुरुशुक्रश ननां स्फुटानफला भवन्ति । सूर्यादधः स्ययोधंघ- शुक्रयोः शशिवन्नासितं भवति । कस्मात् । रवेरासन्तत्वान्निकटत्वादिति । अत्रोपपत्तिः। मध्यमबिम्बमानस्य त्रिभागसममुच्चनीचयोरपचयोपचघमुष- लक्ष्यावान्तरे त्रिज्या कर्णान्तरेणापचयोचपचयज्ञा पातः । यञ्चन्त्यफल ज्यामितेन त्रिज्याशीश्वकर्णान्तरेण बिम्बमानत्रिभागसमश्चयापचय स्तदा ः त्रिज्ये टुशीघ्रकर्णान्तरेण fिॐ लब्धं त्रिज्यातोऽधिके शोषकणें मध्यमबिम्बद्विशाध्याये च शीघ्रकरणं मध्यबिम्बे प्रक्षिप्य जाताः मवि० शोक-त्रि = मवि- () स्फुटमानकलाः- (३ अंफज्या+त्रि–शीक ३ अफ्ज्या