पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मस्फुटसिद्धान्तः व स्फुटमनकलाः=मबि+ मदि (त्रि-) ३ ऑफज्य मवि =विधव (प्रफज्या +त्रि-शीक) ३ अ फज्या ८१ उभयत्र मध्यम बिम्बकलास्थाने -इत्युथाप्य जाताः दृ । स्फुट बिम्बकलाः = (अ २७३ फज्या+त्रि-शीक) अफज्य+ई अं इत्युपपद्यते स्फुटबिम्बमानकलानयनम् । भास्करोक्तं च तदुपपद्यतेऽनेन, सूक्ष्मदूरदर्शकयन्त्रादिना बुधशुकयोरपि शशिवत् सितवृद्धि हानित्वं शृङ्गोन्नति इचो लभ्यते । आचार्य समये तश यन्त्राणामभवा दृष्ट्या धृष्टङ्गनति: सितमित बिम्बमितिश्च नोपलब्धाशोऽनुमानेन रवेरासन्नत्वादित्यादिकल्पना न ममी चीनेति सर्वं स्फुटम् । ३-४॥ वि. भ—त्रिगुणितान्त्यफलज्यया संयुक्तं व्यासधै (त्रिज्यामानं) अन्त्यकणनो (स्थिरीभूतेन शोद्भकर्णेन) नं (होन) स्वर द्वग्नं (सप्तविंशत्या गुणितं) स्वदृगंशैः (कालांशैः) गुणितयाऽन्यफलज्यया भक्त तदा मङ्गलबुधगुरुशुक्रशनीनां स्फुटमानकला भवेयुः । रवेरधः स्थितयोशं सितयोः (बुधशुक्रयोः) तदासनत्वात् (विनिकटस्थितत्वान्) चन्द्रवन्लासितं भवतीति, ।। ३-४ ।। अत्रोपपत्तिः उच्चस्थानस्थे ग्रहविम्वे मध्यमबिम्वमानस्य तृतीयांशसमोऽपचयो भवति, नीचस्थानस्थिते ग्रहविम्वे च मध्यम विवमानस्य तृतीयांशसम उपचयो भवत्यतो ऽवान्तरे ऽनुपातःयदि त्रिज्या शीघ्रकर्णान्तरेणान्त्यफलज्या तुल्येन विवमानस्य तृतीयांश तुल्यश्चयापचयो लभ्रते तदा त्रिज्येष्ट शीघ्र कर्णान्तरेण किं क फल त्रिज्या तोऽधिके शीघ्रकणें मध्यम विस्वाद्विशोध्यं त्रिज्याल्ये शीघ्रकणंच मध्यम विस्बे योज्यं मविशीक–fत्र) तदा स्फुटा मानकला भवन्ति तत्स्वरूपम् =मवं. ३ अन्त्यफज्या मव -शीक)= मवं त्रि-शीक).

३अन्यफज्याअन्त्यफज्या+त्रि-मव+ (

३ अन्त्यफज्या मवि अभय (३ अन्स्पफया+त्रि–शोक), परन्तु मध्यम विम्बकल ३ अन्यफण्या ८१ उत्थापनेन २७ (३ अन्त्यफज्या+त्रि-शीक) - कलांश स्फुटबिम्बकला= अन्त्यफज्य. कालांश