पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ ब्राह्मस्फुटसिद्धान्ते भृत्योर्युत्यां भक्तं फलं दिनानि ग्राह्याणि । बक्री चेन्मार्गग्रहादूनस्तदा फलदिनै- यु तित:प्राग्ग्तऽथ धिकरचेद् तदा पश्चदेष्या वाच्यं । अथ ग्रहयोश्चालनमाह । ग्रहयो रन्तर लिप्तास्तथैव पूर्वप्रतिपादितस्थित्यनुसारेण गत्योरन्तरेण वा योगेन भक्ताः स्वभुक्तिगुणश्चालनकला भवन्ति । तत् संस्कारं चाग्रिमश्लोकेन वक्ष्य याच यं: ।। अत्रोपपत्तिः । त्रैराशिकेन 'दिवौकसोरन्तरलिप्तिकौघाद् गत्योवयोगेनहृत' दित्यादिभास्करोक्तविधिना स्फुटा । गतैष्या युतिस्तथा चालनफलं च सर्वे सुगममिति ॥५-६॥ वि. भा.:ग्रहान्तरं भुक्तयन्तरेण (मागेंगतिग्रहयोर्गत्यन्तरेण) भक्त फलं दिनानि भवन्ति, अधिकभुक्तो ग्रहे (अधिकगति ग्रहे) ऊनगति (अल्पगति) ग्रहादविके पूर्वलब्धदिनैर्यु तिः प्राक् (ग) बोध्या । ऊन गतौ ग्रहे (अल्पगतिग्रहे) ऽधिकभुक्ते {अविक गति ग्रहदरचिके युतिः पश्चात् (एष्या) बोध्या, वक्रिणोतुं हयोपैस्त मर्थात्पूवक्त गतलक्षणे एष्या, एष्यलक्षणे च गता बोध्या, यदि ग्रहयोर्मध्ये एको वक्री तदा ग्रहान्तरं भुक्त्योर्चे त्या (गतियोगमित्या) भक्तं फलं दिनानि भवन्ति । यदि वक्री ग्रहो म। गंगतिग्रहादून (अल्पः) स्तदा पूर्वलब्धदिनैयु तिः प्राक् (गता) बोध्या, यद्यधिकस्तः पश्चात् (एष्या) बोध्या, ग्रहयो रन्तरलिप्ताः (ग्रहयोरन्तर कलाः) तथैव (पूर्वकथित स्थित्यनुसारे श) ग्रहगत्योरन्तरेण योगेन वा भक्ताः स्बभुवितगुणा (स्वगतिगुणः) स्तदा चालन कला भवन्तीति ॥५-६।। अत्रोपपत्तिः एकं दिशं गच्छतो ठूयो गुं हयोर्गत्यन्तरमेव प्रतिदिनमन्तरं भवति । यदा ग्रहयोरेकोऽग्रतः पूर्वस्यां दिशि गच्छेयन्यः पश्चिमस्यां तदा तयोर्गेतियोगः प्रतिदिनमन्तरं भवति । ततोऽनुगतो यथैतावता ग्रहान्तरेणैकं दिनं लभ्यते तदा ग्रहान्तर कलाभिः किमिति लब्ध दिनैर्यं तिर्गता वाच्या,प्रल्पगति ग्रहेऽिघकगति- ग्रहान्यूने व वक्र ग्रहे न्यून तमातक्रम्य यत इतरग्रहोऽग्रतो गच्छति, वक्रिणोर्दूयो ग्रं हयोरितोऽन्यथा भवति, सिद्धान्त शिरोमणरौ भास्कराचार्येणा "दिवौकसोरन्तर लिप्तिकंघा गत्योवयोगेन हृतादित्यादिन” ऽचार्योक्तानुरूपमेवोक्तं, सिद्धान्तः शेखरे श्रीपतिनापि “भुक्त्यन्तरेण विवरे ग्रहयोविभक्ते मार्गस्थयोः कुटिलयोरपि भिन्नगत्योरित्यादिन" तथैवोक्तमिति विज्ञ विचन्यम् । ५-६ अब युतिकाल तथा चालनफल हे ज्ञान के लिए कहते हैं । हि• भा. ग्रहान्तर कला को म(गंगति ग्रहद्वय के गत्यन्तर से भाग देने से पल दिन वे हैं । अधिक प्रतिग्रह अस्पगति ग्रह से अर्चिक रहे तब पूर्वागत दिनों में ग्रइयुति गत