पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्त शिरोमणौ “मन्द स्फुटो द्रक् प्रति मण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः। पातेन युक्ताद् गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् ॥ पतेऽथवा शोस्रफलं विलोमं कृत्वा स्फुटात्तेन युताच्छरोऽतः । चन्द्रस्य कक्षाबलये हि । पातः स्फटाद्विघोर्मध्यमपातयुक्तात् एभिस्तथा वैचात्र पातभगणाः पठिता बभूवोरित्यादि पूर्वश्लोकोपपत्तौ लिखित भास्कराचार्योक्तवचनैस्तद्वासना भाष्यच्च ज्ञातव्या, सिद्धान्त शेखरे श्रीपतिना"मृदुफल स्फुट गुर्विनासृजां शशधरस्य च बोधन शुक्रयोः । अपरथा कृत मन्दं° फलाच्चलात् कथितयेत् क्रियते शरसाधनम्/ नेनाऽऽचार्योवतानुरूपमेवोवतमिति ॥ ४ ॥ अब गणितागत पात ही से शरसाधन में विशेष कहते हैं हैि. भा. - मन्दस्पष्ट चन्द्र के तथा मन्दस्पष्ट कुष, गुरु और शनैश्चर के गणिता- गत पात ही से शर साधन करना चाहिये, बुध भर शुक के यथागत मन्दमुल संस्कृत । शीघ्रोच्च से तथा गणितागत पात से शरसाघन करना चाहिये इति ॥ ८ ॥ सिद्धान्त शिरोमणि में ‘मुन्द्रस्फुटो द्वाकु प्रतिमपडलेहैि" से "कुटाद्विधोर्मध्यम पात युक्तात्” तक संस्कृतोपपत्ति में लिखित भास्करोक्त वचनों से तथा ‘थे चात्र पात भगणाः पठिता सभूत्रों इत्यादि पूर्वश्लोक (s) की उपत में लिखित भाकराचार्योक्त वचनों से तथा उन के वासना अष्य से समझना चाहिये। सिद्धान्त शेखर में "मृदुफल स्फुटगुविनजासृजां, इत्यादि सं० उपपत्ति में लिखित श्लोक से श्रीपति ने माचायक्त के अनुरूप है कहा हैं इति । इदानीं युतिकाले प्रहार साधनमह समलिप्त स्फुट मध्यात् स्वपात युक्ताजहशुक्रयोः शीघातः । जीवाविक्ष पगुणा हृताऽन्त्यकर्णेन विक्षेपः १०॥ भा--समलिप्त स्फुटमध्याद्युतिकालिकमन्दस्पष्टाव् शीघ्राद्यथागतमन्द फलसंस्कृतशीघ्रोच्चात् । अन्त्यकर्णेन स्थिरीभूतेन शीघ्रकर्णेन । शेषं स्पष्टार्थे । अरौघसत्तिः । नन्दस्फुटात् परतः स्वसतयुक्ताङ्ग जयेत्यादि गडकर विकि झूठ •