पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ वि. भा.--स्वपातयुक्तात् समलिप्तस्फुटमध्यात् (समकलमन्दस्पष्ट ग्रह) युतिकालिकमन्दस्पष्टग्रहात्, स्वपातयुक्तात् ज्ञशुक्रयोः (बुधशुक्रयोः) शीघ्रात् (शोत्रीच्चात्) या जीवा (सपातमन्दस्पष्टग्रहभुजज्य सपातबुधशु- क्रयोः शीघ्रोच्चष्या च) विक्षेपगुणा (ग्रहगोलीयपठितशरगुणिता) अन्त्यकर्णेन (स्थिरो भूतेन शीघ्रकर्णेन ) हृता (भक्त) तदा विक्षेपो (भगोलीयेष्टशरः) भवेदिति ॥१०॥ ग्रहगोले क्रान्तिविमण्डलयोः सम्पातः पातसंज्ञकस्तत्रस्थेग्रहे शरा (ग्रह विस्ब केन्द्रोपरिगतं कदम्बप्रोतवृत्तं यत्र क्रान्तिवृत्ते लगति ततो ग्रहबिम्ब केन्द्र यावच्छरः) भावः । पातात्त्रिभ ग्रहे परमशरः । पातान्मन्दस्पष्टग्रहपर्यन्तं सपातमन्दस्पष्टग्रहः । ग्रहगोले पातस्थानाद्विम्वकेन्द्रावधिक । ग्रहोपरिगत कदम्बप्रोतवृत्ते प्रहस्थानाद्विम्बकेन्द्रावधिशरोभुजः। ग्रहस्थ नात्पातस्थानावधि कान्तिवृत्तं कोटिः। अत्रचापजात्ये क्रान्तिविमण्डलसम्पातो (पातस्थान) त्पन्न कोणः पातपठितः परमशरः । तत उक्तचापजात्ये कोणानुपातेन प्रहगोलीयेष्टशरज्या ग्रहगोलीय परमशरज्यादैसपातमन्दस्पष्ट ग्रह भुज्या, =ग्रहगोलीयेष्टशरः – अहगोलीयपरमशरसपातमन्दस्पग्रभुज्या (स्वल्पान्तराग्ज्याचापयोरभेदात् = अत्र विमण्डलीयभुजांशरूपकर्णस्याज्ञानाद्विदितक्रान्तिमण्डलीयसातसमन्दस्पष्ट ग्रहभुजज्ययैवेष्टशरानयनं कृतं प्राचीनैस्तन्न युक्तम् । ततो यदि शीघ्रक्रणंऽयं पूर्वानीतग्रहगोलोयेष्ट श लभ्यते तदा त्रिज्यय किमिति समागच्छति भगोसे शरः -ग्रहगो परमशरसपातमंस्पग्रभुज्यानि xशीक अहगोपरमशरसपातमन्दपम्र ऽ भुज्य। प्रयमपि भगोलीयेष्टशरो न समीचानाः पूर्वोक्तानुपातस्यानौचित्यात् । सिद्धान्ततत्वविवेढ कमलाकरेण साधिताः स्फुट प्रहा विमण्डले समगच्छन्तीति स्वीक्रियते तन्न युक्तम् । गणितेन सचिताः स्फुट ग्रहाः कान्तिवृत्तएव समागच्छन्ति यतः क्रान्तिवृत्त घरातलेन कटितानां तत्तद्ग्रह योलानां कटित प्रदेशस्य तत्तद् श्रमोले शीघ्र प्रतिवृत्तत्वात्त नैव फलादे पॅवस्था अवतु मर्हति, गणितागत स्फुट ग्रहस्य विमण्डले स्वीकरणे फलादेव्यंवस्था न भवेत् विमडलघरातलानां प्रत्येक ग्रहगोले भिन्नत्वात् तेनात्र प्राचीनानां साधित स्फुट ग्रहा अन्तिवृत्तीया भवन्तीति, कथनमेव युक्तियुक्त, कमलाकरोक्त' न समोचन