पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः ५३१ –य. २ ताय (अ'+-क'-२ इको. य. क)+इको. क . २ ताय (अ'-क) =०, [अत्र चलराशिः केवलं य, तथा तात्कालिकगतो नीतायाम्] अपवत्तते -य (प्र'+क')+यः इतो. २ क--इको. य' क==इको. क. अ '=भ्य (अ+क')+य. इको. क==इको. क. अर्थ य (अ*4क') इको. क +य: -अ, वगं पूतिकरणेन य (अ'++') '+य+ इको. कु इइको. छ, ()९ --प+ ; (२ इको. के मूलग्रहणेन अ+क" २. इको. के क) (अ'+क')अ( २इको. ' वर्गान्तरस्य योगान्तर घात समत्वात् (२ इको. क) A/(मजकूर . कानकर लो. .) (२ यतः अ+क'-२अ- क. इको-परमाल्पंक' तया अ*+='+२ अ. क. इको-परमाधिककड़ी अ'+के. परमापक. परमाधिक _पक्षयोः समयोजनेन अतः य २ इको. क २ इक, क _ अ'+क+परमापकपरमाधिक परमापक4-परमाधिक अथ अतः अ*+क' =परमाल्पकपरमावश्च तथा क= आधाराधंणामिनी रेखा, परमाल्पक'4परमाधिक' +२परमापक.. परमाधिक अत: ॐ इक- कृ