पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ ब्रह्मस्फुटसिद्धान्ते अथ युतिकाले प्रहयोर्दक्षिणोत्तरान्तरमाह अन्तरयोगे तुल्यान्यदिशो विक्षेपयोर्गुहान्तरकम् । आर्यभटादिष्वेवं समलिप्तिकयोर्यु तिी हयोः ॥११॥ सु. भा. -तुल्यान्यदिशोविक्षेप योरन्तरयोगौ दक्षिणोत्तरं ग्रहान्तरकं भवति । एवमायंभटादिष्वायंभटादितन्त्र षु समलिप्तिकयोगं हयोत्रुतियु तिसाधनमस्ति । एवं गोलयुक्तश्च कदम्दप्रोते युतिरार्यभटाद्य' रानीता सा ऽऽचायं संमता न । आचार्य संमता युतिः समसूत्रे तदर्थमम् वक्ष्यति ॥११ ॥ वि. भा.-तुल्यान्य दिशोः (समभिन्न दिक्कयोः) विक्षेपयोः (शरयोः) अन्तरयोगो दक्षिणोत्तरं ग्रहान्तरकं भवति, एवमार्यभटादिषु तन्त्रेषु समलिप्ति कयोः (समकलयोः) ग्रह्योयं तिः (युतिसाधनं) अस्ति, इयं युतिलघुत्वयं कस्मिन् कदम्बश्रोतवृत्ते ग्रहयोरवस्थाने सत्येव सिद्धयति तदस्या युतेरसमीचीनताँ स्वसम्मतां समसूत्रयुतिं चाग्रतो वक्ष्यत्याचार्य इति ॥११॥ अत्रोपपत्तिः भाष्येनैव स्फुटाऽस्तीति सिद्धान्त शेखरे समदिगन्यदिशोः शरयोः क्रमात् वियुतिरैक्यमिह युवरान्तरम् । इति युतिः कथिताऽऽर्यभटादिभिः सदृशलिप्तिकयो गंगनौकसोः" श्रीपयुक्तमिदमाचार्योक्तानुरूपमेवेति ॥११॥ अव युतिकाल में ग्रहद्वय के दक्षिणोत्तरान्तर साधन को कहते हैं। हि. भा. :-कलावयव से बराबर दो ग्रहों के एक दिशा के शरों के योग करने से भिन्न दिशा के शरों के अन्तर करने से दक्षिणोत्तर प्रहान्तर होता है, इस तरह आर्यभटादि आचार्यो के तन्त्रों में युति साधन है, यह युति गोलयुक्ति वे एक कदम्ब श्रोतवृत में ग्रहद्वय के रहते हैं से सिद्ध होती है, इस युक्ति की असमीचीनता को तथा स्व सम्मत समसूत्र युति को मानावे पागे कहते हैं इति ॥११॥ इसकी उपपति भाष्य ही से स्फुट है, सिद्धान्तशेखर में “समदिगन्यदिशोः शरयोः क्रमात् इत्यादि” से औपति आर्योक्तानुरूप ही कहते हैं इति ॥११॥ अथ कदम्ब प्रोतगृतीया युतिीशोभनेति दृष्टान्त द्वारा निरूपयति चित्रा स्वातिवदुदये यथा ऽन्ययाऽस्ते तथा युतौ ग्रहयोः । न भवति दृग्गणितैक्यं यथा तदैक्यं तदुक्तिरतः ॥१२॥ सु.भा. त्ययाद्वयोग्रह्योरुदये उदयलग्ने न्यूनाधिके अपि तयोरस्ते प्रस्तलग्ने