पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः ५४५ अन्यथाऽर्थादधिकन्यूने भवतः । परन्तु तयोरौ हपोयु तिश्चित्रास्वातिवद्भवति चित्राया: क्रान्तिवृत्ते यत् स्थानं तदेव स्वात्या न तथापि तयोः प्रतिदिनं षडशी त्यङ्गुलसमे खर्कमितव्यासाधींचे शंकौ समप्रोतीया युतिर्भवति । एवं ग्रहयो क्रान्तिवृत्तीय स्थान वैषम्येऽपि युतर्भवति सा च कदम्बप्रोतीययुतितो भिन्ने काले आर्यभटादिमतेन ग्रहयोथु तो समग्नोतीयायां न दृग्गणिक्य भवति । अत यथा तदैक्य तयोर्हयोरैक्य युतिदृग्गणितंक्यं तथा तदुक्तिस्तद्युतिसाधनोक्ति- रुचिता । चित्रास्वात्योर् व्यर्थं मदीया दिशमीमांसा विलोवय ॥१२॥ वि• भा.:न्यथा ग्रहयोरुदये (उदयलग्ने) भ्यूनघके अपि तयोरस्तलग्नं अन्यथा (अधिकन्यूने) भवतः। परं तयोर्ग्रहयोर्यु तिश्चित्रास्वातिवद् भवति। क्रान्ति वृत्ते चित्रया यत्स्थानं तदेव स्वात्या नास्ति, तयोर्दक्षिणोत्तरान्तरमेकोनचत्वरिंश ३€ दंशाः, तयोः प्रत्यहं षड़शो ८६ त्यङ्ग लसमे खकं १२० मितव्यासाधेिये । समप्रोतीया युतिर्भवति, एवमेव ग्रहयोः क्रान्तिवृत्तीयस्थानवैषम्येऽपि युतिर्भवति सा च कदम्वग्नोतीययुतितो भिन्ने कालेअत आर्यभटादिमतेन ग्रहयोर्धेनौ समप्रोतीयायां दृग्गणितंव न भवति, अतोऽस्मात्कारणात् यथा तदैक्य (तयोगं है योद्युतिविषये दृग्गणितैक्य) तथा तदुक्तिर ( तद्युतिसाधनोक्ति रुचिता) स्तीति ॥१२।। अब कदम्ब प्रोतवृत्तीय युति ठीक नहीं है इसको दृष्टान्त द्वारा दिखाते हैं । हि. भा–जैमे दो ग्रहों के उदयलग्न न्यूनाधिक रहने पर भी उनके अस्तलग्न विपरीत (अधिक न्यून) होते हैं, लेकिन उन दोनों प्रहों की युति चित्रा नक्षत्र भार स्वाती नक्षत्र की युति की तरह होती है, क्रान्तिवृत में चित्रा नक्षत्र का जो स्थान है वही स्वाती का भी नहीं है, उन दोनों के दक्षिणोत्तरन्तर ३६ अंश है, दोनों के प्रतिदिन छयासी ८६ अंगुल तुल्य, एक खो बीस १२० व्यासवं य (त्रिज्या) शकु में समप्रोतवृत्तीय युति होती है। इसी तरह दोनों ग्रहों के सान्तिवृत्तीय स्थान के वैषम्य (भिन्नत) में भी युति होती है वह कदम्ब प्रोतवृत्तीय युति से भिन्न समय में होती है, इसलिए आर्य भट आदि आचार्यों के मत से दो ग्रहों की समप्रोतवृत्तीय युति में दृग्गणितैक्य नहीं होता है, इस कारण से जैसे दोनों ग्रहों के युति विषय में हगणितंकषं होता है वे उनके युति साधन उजित है इति ॥१२॥ अथ समप्रतोययुतिमाह । ग्रहयोः स्वोदयलग्ने समलिप्तिकयोस्तवस्त लग्ने च। उबयैः स्योदयलग्ने सचप्रहस्वास्तलम्नसमे ॥१३॥ कृत्वैवं विनघटिका ग्रहयोः स्वोदयविसग्नयोहनम् ऊनं वास्तविलग्नादष्या त्वधिके युतिरतोता ।।१४।।